Skip to main content

Text 24

Text 24

Devanagari

Devanagari

रुचिराश्वसुत: पार: पृथुसेनस्तदात्मज: ।
पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥ २४ ॥

Text

Texto

rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt
rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt

Synonyms

Palabra por palabra

rucirāśva-sutaḥ — the son of Rucirāśva; pāraḥ — Pāra; pṛthusenaḥ — Pṛthusena; tat — his; ātmajaḥ — son; pārasya — from Pāra; tanayaḥ — a son; nīpaḥ — Nīpa; tasya — his; putra-śatam — one hundred sons; tu — indeed; abhūt — generated.

rucirāśva-sutaḥ — el hijo de Rucirāśva; pāraḥ — Pāra; pṛthusenaḥ — Pṛthusena; tat — suyo; ātmajaḥ — hijo; pārasya — de Pāra; tanayaḥ — un hijo; nīpaḥ — Nīpa; tasya — suyos; putra-śatam — cien hijos; tu — en verdad; abhūt — generó.

Translation

Traducción

The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons.

El hijo de Rucirāśva fue Pāra, y los hijos de Pāra fueron Pṛthusena y Nīpa. Nīpa tuvo cien hijos.