Skip to main content

Text 23

Text 23

Devanagari

Devanagari

तत्सुतो विशदस्तस्य स्येनजित् समजायत ।
रुचिराश्वो द‍ृढहनु: काश्यो वत्सश्च तत्सुता: ॥ २३ ॥

Text

Texto

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ
tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ

Synonyms

Palabra por palabra

tat-sutaḥ — the son of Jayadratha; viśadaḥ — Viśada; tasya — the son of Viśada; syenajit — Syenajit; samajāyata — was born; rucirāśvaḥ — Rucirāśva; dṛḍhahanuḥ — Dṛḍhahanu; kāśyaḥ — Kāśya; vatsaḥ — Vatsa; ca — also; tat-sutāḥ — sons of Syenajit.

tat-sutaḥ — el hijo de Jayadratha; viśadaḥ — Viśada; tasya — el hijo de Viśada; syenajit — Syenajit; samajāyata — nació; rucirāśvaḥ — Rucirāśva; dṛḍhahanuḥ — Dṛḍhahanu; kāśyaḥ — Kāśya; vatsaḥ — Vatsa; ca — también; tat-sutāḥ — hijos de Syenajit.

Translation

Traducción

The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.

El hijo de Jayadratha fue Viśada, cuyo hijo fue Syenajit. Los hijos de Syenajit fueron Rucirāśva, Dṛḍhahanu, Kāśya y Vatsa.