Skip to main content

Text 22

Text 22

Devanagari

Devanagari

अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनु: ।
बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथ: ॥ २२ ॥

Text

Texto

ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ
ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ

Synonyms

Palabra por palabra

ajamīḍhāt — from Ajamīḍha; bṛhadiṣuḥ — a son named Bṛhadiṣu; tasya — his; putraḥ — son; bṛhaddhanuḥ — Bṛhaddhanu; bṛhatkāyaḥ — Bṛhatkāya; tataḥ — thereafter; tasya — his; putraḥ — son; āsīt — was; jayadrathaḥ — Jayadratha.

ajamīḍhāt — de Ajamīḍha; bṛhadiṣuḥ — un hijo llamado Bṛhadiṣu; tasya — su; putraḥ — hijo; bṛhaddhanuḥ — Bṛaddhanu; bṛhatkāyaḥ — Bṛhatkāya; tataḥ — a continuación; tasya — su; putraḥ — hijo; āsīt — fue; jayadrathaḥ — Jayadratha.

Translation

Traducción

From Ajamīḍha came a son named Bṛhadiṣu, from Bṛhadiṣu came a son named Bṛhaddhanu, from Bṛhaddhanu a son named Bṛhatkāya, and from Bṛhatkāya a son named Jayadratha.

De Ajamīḍha nació Bṛhadiṣu, de Bhṛhadiṣu nació Bṛhaddhanu, de Bṛhaddhanu nació Bṛhatkāya, y de Bṛhatkāya nació Jayadratha.