Skip to main content

Texts 19-20

Texts 19-20

Devanagari

Devanagari

गर्गाच्छिनिस्ततो गार्ग्य: क्षत्राद् ब्रह्म ह्यवर्तत ।
दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणि: कवि: ॥ १९ ॥
पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गता: ।
बृहत्क्षत्रस्य पुत्रोऽभूद्धस्ती यद्धस्तिनापुरम् ॥ २० ॥

Text

Texto

gargāc chinis tato gārgyaḥ
kṣatrād brahma hy avartata
duritakṣayo mahāvīryāt
tasya trayyāruṇiḥ kaviḥ
gargāc chinis tato gārgyaḥ
kṣatrād brahma hy avartata
duritakṣayo mahāvīryāt
tasya trayyāruṇiḥ kaviḥ
puṣkarāruṇir ity atra
ye brāhmaṇa-gatiṁ gatāḥ
bṛhatkṣatrasya putro ’bhūd
dhastī yad-dhastināpuram
puṣkarāruṇir ity atra
ye brāhmaṇa-gatiṁ gatāḥ
bṛhatkṣatrasya putro ’bhūd
dhastī yad-dhastināpuram

Synonyms

Palabra por palabra

gargāt — from Garga (another grandson of Bharadvāja); śiniḥ — a son named Śini; tataḥ — from him (Śini); gārgyaḥ — a son named Gārgya; kṣatrāt — although he was a kṣatriya; brahma — the brāhmaṇas; hi — indeed; avartata — became possible; duritakṣayaḥ — a son named Duritakṣaya; mahāvīryāt — from Mahāvīrya (another grandson of Bharadvāja); tasya — his; trayyāruṇiḥ — the son named Trayyāruṇi; kaviḥ — a son named Kavi; puṣkarāruṇiḥ — a son named Puṣkarāruṇi; iti — thus; atra — therein; ye — all of them; brāhmaṇa-gatim — the position of brāhmaṇas; gatāḥ — achieved; bṛhatkṣatrasya — of the grandson of Bharadvāja named Bṛhatkṣatra; putraḥ — the son; abhūt — became; hastī — Hastī; yat — from whom; hastināpuram — the city of Hastināpura (New Delhi) was established.

gargāt — De Garga (otro nieto de Bharadvāja); śiniḥ — un hijo llamado Śini; tataḥ — de él (de Śini); gārgyaḥ — un hijo llamado Gārgya; kṣatrāt — aunque era kṣatriya; brahma — los brāhmaṇas; hi — en verdad; avartata — fue posible; duritakṣayaḥ — un hijo llamado Duritakṣaya; mahāvīryāt — de Mahāvīrya (otro nieto de Bharadvāja); tasya — suyo; trayyāruṇiḥ — el hijo llamado Trayyāruṇi; kaviḥ — un hijo llamado Kavi; puṣkarāruṇiḥ — un hijo llamado Puṣkarāruṇi; iti — así; atra — en eso; ye — todos ellos; brāhmaṇa-gatim — la posición debrāhmaṇas; gatāḥ — alcanzaron; bṛhatkṣatrasya — del nieto de Bharadvāja llamado Bṛhatkṣatra; putraḥ — el hijo; abhūt — fue; hastī — Hastī; yat — de quien; hastināpuram — fue fundada la ciudad de Hastināpura (Nueva Delhi).

Translation

Traducción

From Garga came a son named Śini, and his son was Gārgya. Although Gārgya was a kṣatriya, there came from him a generation of brahmaṇas. From Mahāvīrya came a son named Duritakṣaya, whose sons were Trayyāruṇi, Kavi and Puṣkarāruṇi. Although these sons of Duritakṣaya took birth in a dynasty of kṣatriyas, they too attained the position of brāhmaṇas. Bṛhatkṣatra had a son named Hastī, who established the city of Hastināpura [now New Delhi].

De Garga nació un hijo que se llamó Śini, cuyo hijo fue Gārgya. Gārgya, aunque era kṣatriya, dio inicio a una generación de brāhmaṇas. De Mahāvīrya nació un hijo llamado Duritakṣaya, cuyos hijos fueron Trayyāruṇi, Kavi y Puṣkarāruṇi. Estos hijos de Duritakṣaya también se elevaron a la posición de brāhmaṇas, pese a haber nacido en una dinastía de kṣatriyas. Bṛhatkṣatra tuvo un hijo llamado Hastī, que fundó la ciudad de Hastināpura [la actual Nueva Delhi].