Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्तत: ।
महावीर्यो नरो गर्ग: सङ्‍कृतिस्तु नरात्मज: ॥ १ ॥

Text

Texto

śrī-śuka uvāca
vitathasya sutān manyor
bṛhatkṣatro jayas tataḥ
mahāvīryo naro gargaḥ
saṅkṛtis tu narātmajaḥ
śrī-śuka uvāca
vitathasya sutān manyor
bṛhatkṣatro jayas tataḥ
mahāvīryo naro gargaḥ
saṅkṛtis tu narātmajaḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; vitathasya — of Vitatha (Bharadvāja), who was accepted in the family of Mahārāja Bharata under special circumstances of disappointment; sutāt — from the son; manyoḥ — named Manyu; bṛhatkṣatraḥ — Bṛhatkṣatra; jayaḥ — Jaya; tataḥ — from him; mahāvīryaḥ — Mahāvīrya; naraḥ — Nara; gargaḥ — Garga; saṅkṛtiḥ — Saṅkṛti; tu — certainly; nara-ātmajaḥ — the son of Nara.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; vitathasya — de Vitatha (Bharadvāja), que fue acogido en la familia de Mahārāja Bharata en una situación especial, marcada por la contrariedad; sutāt — del hijo; manyoḥ — llamado Manyu; bṛhatkṣatraḥ — Bṛhatkṣatra; jayaḥ — Jaya; tataḥ — de él; mahāvīryaḥ — Mahāvīrya; naraḥ — Nara; gargaḥ — Garga; saṅkṛtiḥ — Saṅkṛti; tu — ciertamente; nara-ātmajaḥ — el hijo de Nara.

Translation

Traducción

Śukadeva Gosvāmī said: Because Bharadvāja was delivered by the Marut demigods, he was known as Vitatha. The son of Vitatha was Manyu, and from Manyu came five sons — Bṛhatkṣatra, Jaya, Mahāvīrya, Nara and Garga. Of these five, the one known as Nara had a son named Saṅkṛti.

Śukadeva Gosvāmī dijo: Por haber venido de los semidioses Marut, Bharadvāja fue conocido también con el nombre de Vitatha. El hijo de Vitatha fue Manyu, cuyos cinco hijos fueron Bṛhatkṣatra, Jaya, Mahāvīrya, Nara y Garga. Nara, tuvo un hijo que se llamó Saṅkṛti.