Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्तत: ।
महावीर्यो नरो गर्ग: सङ्‍कृतिस्तु नरात्मज: ॥ १ ॥

Text

Verš

śrī-śuka uvāca
vitathasya sutān manyor
bṛhatkṣatro jayas tataḥ
mahāvīryo naro gargaḥ
saṅkṛtis tu narātmajaḥ
śrī-śuka uvāca
vitathasya sutān manyor
bṛhatkṣatro jayas tataḥ
mahāvīryo naro gargaḥ
saṅkṛtis tu narātmajaḥ

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; vitathasya — of Vitatha (Bharadvāja), who was accepted in the family of Mahārāja Bharata under special circumstances of disappointment; sutāt — from the son; manyoḥ — named Manyu; bṛhatkṣatraḥ — Bṛhatkṣatra; jayaḥ — Jaya; tataḥ — from him; mahāvīryaḥ — Mahāvīrya; naraḥ — Nara; gargaḥ — Garga; saṅkṛtiḥ — Saṅkṛti; tu — certainly; nara-ātmajaḥ — the son of Nara.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; vitathasya — Vitathy (Bharadvāje), který se dostal do rodiny Mahārāje Bharaty za zvláštních okolností, daných zklamáním; sutāt — syna; manyoḥ — jménem Manyu; bṛhatkṣatraḥ — Bṛhatkṣatra; jayaḥ — Jaya; tataḥ — jeho; mahāvīryaḥ — Mahāvīrya; naraḥ — Nara; gargaḥ — Garga; saṅkṛtiḥ — Saṅkṛti; tu — jistě; nara- ātmajaḥ — Narův syn.

Translation

Překlad

Śukadeva Gosvāmī said: Because Bharadvāja was delivered by the Marut demigods, he was known as Vitatha. The son of Vitatha was Manyu, and from Manyu came five sons — Bṛhatkṣatra, Jaya, Mahāvīrya, Nara and Garga. Of these five, the one known as Nara had a son named Saṅkṛti.

Śukadeva Gosvāmī řekl: Jelikož Bharadvāje přinesli polobozi Marutové, říkalo se mu Vitatha. Jeho synem byl Manyu, jemuž se narodilo pět synů: Bṛhatkṣatra, Jaya, Mahāvīrya, Nara a Garga. Nara měl syna Saṅkṛtiho.