Skip to main content

Text 7

Sloka 7

Devanagari

Dévanágarí

तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातय: ।
पुत्रोऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मत: ॥ ७ ॥

Text

Verš

tasya medhātithis tasmāt
praskannādyā dvijātayaḥ
putro ’bhūt sumate rebhir
duṣmantas tat-suto mataḥ
tasya medhātithis tasmāt
praskannādyā dvijātayaḥ
putro ’bhūt sumate rebhir
duṣmantas tat-suto mataḥ

Synonyms

Synonyma

tasya — of him (Kaṇva); medhātithiḥ — a son named Medhātithi; tasmāt — from him (Medhātithi); praskanna-ādyāḥ — sons headed by Praskanna; dvijātayaḥ — all brāhmaṇas; putraḥ — a son; abhūt — there was; sumateḥ — from Sumati; rebhiḥ — Rebhi; duṣmantaḥ — Mahārāja Duṣmanta; tat-sutaḥ — the son of Rebhi; mataḥ — is well-known.

tasya — jeho (Kaṇvy); medhātithiḥ — syn jménem Medhātithi; tasmāt — jehož (Medhātithiho); praskanna-ādyāḥ — synové v čele s Praskannou; dvijātayaḥ — všichni brāhmaṇové; putraḥ — syn; abhūt — byl; sumateḥ — Sumatiho; rebhiḥ — Rebhi; duṣmantaḥ — Mahārāja Duṣmanta; tat-sutaḥ — syn Rebhiho; mataḥ — je dobře známý jako.

Translation

Překlad

The son of Kaṇva was Medhātithi, whose sons, all brāhmaṇas, were headed by Praskanna. The son of Rantināva named Sumati had a son named Rebhi. Mahārāja Duṣmanta is well known as the son of Rebhi.

Synem Kaṇvy byl Medhātithi, jehož všichni synové, v čele s Praskannou, byli brāhmaṇové. Rantināvův syn jménem Sumati měl syna zvaného Rebhi. Mahārāja Duṣmanta je dobře známý jako syn Rebhiho.