Skip to main content

Text 6

Text 6

Devanagari

Devanagari

ऋतेयो रन्तिनावोऽभूत् त्रयस्तस्यात्मजा नृप ।
सुमतिर्ध्रुवोऽप्रतिरथ: कण्वोऽप्रतिरथात्मज: ॥ ६ ॥

Text

Texto

ṛteyo rantināvo ’bhūt
trayas tasyātmajā nṛpa
sumatir dhruvo ’pratirathaḥ
kaṇvo ’pratirathātmajaḥ
ṛteyo rantināvo ’bhūt
trayas tasyātmajā nṛpa
sumatir dhruvo ’pratirathaḥ
kaṇvo ’pratirathātmajaḥ

Synonyms

Palabra por palabra

ṛteyoḥ — from the son named Ṛteyu; rantināvaḥ — the son named Rantināva; abhūt — appeared; trayaḥ — three; tasya — his (Rantināva’s); ātmajāḥ — sons; nṛpa — O King; sumatiḥ — Sumati; dhruvaḥ — Dhruva; apratirathaḥ — Apratiratha; kaṇvaḥ — Kaṇva; apratiratha-ātmajaḥ — the son of Apratiratha.

ṛteyoḥ — from the son named Ṛteyu; rantināvaḥ — the son named Rantināva; abhūt — appeared; trayaḥ — three; tasya — his (Rantināva’s); ātmajāḥ — sons; nṛpa — O King; sumatiḥ — Sumati; dhruvaḥ — Dhruva; apratirathaḥ — Apratiratha; kaṇvaḥ — Kaṇva; apratiratha-ātmajaḥ — the son of Apratiratha.

Translation

Traducción

Ṛteyu had a son named Rantināva, who had three sons, named Sumati, Dhruva and Apratiratha. Apratiratha had only one son, whose name was Kaṇva.

Ṛteyu tuvo un hijo llamado Rantināva, que fue padre de Sumati, Dhruva y Apratiratha. Apratiratha tuvo un solo hijo, que se llamó Kaṇva.