Skip to main content

Text 6

Sloka 6

Devanagari

Dévanágarí

ऋतेयो रन्तिनावोऽभूत् त्रयस्तस्यात्मजा नृप ।
सुमतिर्ध्रुवोऽप्रतिरथ: कण्वोऽप्रतिरथात्मज: ॥ ६ ॥

Text

Verš

ṛteyo rantināvo ’bhūt
trayas tasyātmajā nṛpa
sumatir dhruvo ’pratirathaḥ
kaṇvo ’pratirathātmajaḥ
ṛteyo rantināvo ’bhūt
trayas tasyātmajā nṛpa
sumatir dhruvo ’pratirathaḥ
kaṇvo ’pratirathātmajaḥ

Synonyms

Synonyma

ṛteyoḥ — from the son named Ṛteyu; rantināvaḥ — the son named Rantināva; abhūt — appeared; trayaḥ — three; tasya — his (Rantināva’s); ātmajāḥ — sons; nṛpa — O King; sumatiḥ — Sumati; dhruvaḥ — Dhruva; apratirathaḥ — Apratiratha; kaṇvaḥ — Kaṇva; apratiratha-ātmajaḥ — the son of Apratiratha.

ṛteyoḥ — synovi jménem Ṛteyu; rantināvaḥ — syn jménem Rantināva; abhūt — narodil se; trayaḥ — tři; tasya — jeho (Rantināvy); ātmajāḥ — synové; nṛpa — ó králi; sumatiḥ — Sumati; dhruvaḥ — Dhruva; apratirathaḥ — Apratiratha; kaṇvaḥ — Kaṇva; apratiratha-ātmajaḥ — syn Apratirathy.

Translation

Překlad

Ṛteyu had a son named Rantināva, who had three sons, named Sumati, Dhruva and Apratiratha. Apratiratha had only one son, whose name was Kaṇva.

Ṛteyu měl syna zvaného Rantināva, který měl tři syny, Sumatiho, Dhruvu a Apratirathu. Apratiratha měl jediného syna jménem Kaṇva.