Skip to main content

Texts 4-5

Texts 4-5

Devanagari

Devanagari

ऋतेयुस्तस्य कक्षेयु: स्थण्डिलेयु: कृतेयुक: ।
जलेयु: सन्नतेयुश्च धर्मसत्यव्रतेयव: ॥ ४ ॥
दशैतेऽप्सरस: पुत्रा वनेयुश्चावम: स्मृत: ।
घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मन: ॥ ५ ॥

Text

Texto

ṛteyus tasya kakṣeyuḥ
sthaṇḍileyuḥ kṛteyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
ṛteyus tasya kakṣeyuḥ
sthaṇḍileyuḥ kṛteyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
daśaite ’psarasaḥ putrā
vaneyuś cāvamaḥ smṛtaḥ
ghṛtācyām indriyāṇīva
mukhyasya jagad-ātmanaḥ
daśaite ’psarasaḥ putrā
vaneyuś cāvamaḥ smṛtaḥ
ghṛtācyām indriyāṇīva
mukhyasya jagad-ātmanaḥ

Synonyms

Palabra por palabra

ṛteyuḥ — Ṛteyu; tasya — of him (Raudrāśva); kakṣeyuḥ — Kakṣeyu; sthaṇḍileyuḥ — Sthaṇḍileyu; kṛteyukaḥ — Kṛteyuka; jaleyuḥ — Jaleyu; sannateyuḥ — Sannateyu; ca — also; dharma — Dharmeyu; satya — Satyeyu; vrateyavaḥ — and Vrateyu; daśa — ten; ete — all of them; apsarasaḥ — born of an Apsarā; putrāḥ — sons; vaneyuḥ — the son named Vaneyu; ca — and; avamaḥ — the youngest; smṛtaḥ — known; ghṛtācyām — Ghṛtācī; indriyāṇi iva — exactly like the ten senses; mukhyasya — of the living force; jagat-ātmanaḥ — the living force of the entire universe.

ṛteyuḥ — Ṛteyu; tasya — of him (Raudrāśva); kakṣeyuḥ — Kakṣeyu; sthaṇḍileyuḥ — Sthaṇḍileyu; kṛteyukaḥ — Kṛteyuka; jaleyuḥ — Jaleyu; sannateyuḥ — Sannateyu; ca — also; dharma — Dharmeyu; satya — Satyeyu; vrateyavaḥ — and Vrateyu; daśa — ten; ete — all of them; apsarasaḥ — born of an Apsarā; putrāḥ — sons; vaneyuḥ — the son named Vaneyu; ca — and; avamaḥ — the youngest; smṛtaḥ — known; ghṛtācyām — Ghṛtācī; indriyāṇi iva — exactly like the ten senses; mukhyasya — of the living force; jagat-ātmanaḥ — the living force of the entire universe.

Translation

Traducción

Raudrāśva had ten sons, named Ṛteyu, Kakṣeyu, Sthaṇḍileyu, Kṛteyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu and Vaneyu. Of these ten sons, Vaneyu was the youngest. As the ten senses, which are products of the universal life, act under the control of life, these ten sons of Raudrāśva acted under Raudrāśva’s full control. All of them were born of the Apsarā named Ghṛtācī.

Raudrāśva tuvo diez hijos: Ṛteyu, Kakṣeyu, Sthaṇḍileyu, Kṛteyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu, y el menor de todos, Vaneyu. Del mismo modo que los diez sentidos, que son producto de la vida universal, actúan bajo el control de la vida, los hijos de Raudrāśva actuaron completamente bajo el control de su padre. Todos ellos nacieron de la apsarā Ghṛtācī.