Skip to main content

Text 2

Text 2

Devanagari

Devanagari

जनमेजयो ह्यभूत् पूरो: प्रचिन्वांस्तत्सुतस्तत: ।
प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥

Text

Texto

janamejayo hy abhūt pūroḥ
pracinvāṁs tat-sutas tataḥ
pravīro ’tha manusyur vai
tasmāc cārupado ’bhavat
janamejayo hy abhūt pūroḥ
pracinvāṁs tat-sutas tataḥ
pravīro ’tha manusyur vai
tasmāc cārupado ’bhavat

Synonyms

Palabra por palabra

janamejayaḥ — King Janamejaya; hi — indeed; abhūt — appeared; pūroḥ — from Pūru; pracinvān — Pracinvān; tat — his (Janamejaya’s); sutaḥ — son; tataḥ — from him (Pracinvān); pravīraḥ — Pravīra; atha — thereafter; manusyuḥ — Pravīra’s son Manusyu; vai — indeed; tasmāt — from him (Manusyu); cārupadaḥ — King Cārupada; abhavat — appeared.

janamejayaḥ — el rey Janamejaya; hi — en verdad; abhūt — apareció; pūroḥ — de Pūru; pracinvān — Pracinvān; tat — suyo (de Janamejaya); sutaḥ — hijo; tataḥ — de él (de Pracinvān); pravīraḥ — Pravīra; atha — a continuación; manusyuḥ — Manusyu, el hijo de Pravirā; vai — en verdad; tasmāt — de él (de Manusyu); cārupadaḥ — el rey Cārupada; abhavat — apareció.

Translation

Traducción

King Janamejaya was born of this dynasty of Pūru. Janamejaya’s son was Pracinvān, and his son was Pravīra. Thereafter, Pravīra’s son was Manusyu, and from Manusyu came the son named Cārupada.

En la dinastía de Pūru nació el rey Janamejaya. El hijo de Janamejaya fue Pracinvān, cuyo hijo fue Pravīra. El hijo de Pravīra fue Manusyu, y de Manusyu nació Cārupada.