Skip to main content

Text 34

Text 34

Devanagari

Devanagari

हेमचन्द्र: सुतस्तस्य धूम्राक्षस्तस्य चात्मज: ।
तत्पुत्रात् संयमादासीत् कृशाश्व: सहदेवज: ॥ ३४ ॥

Text

Texto

hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ
hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ

Synonyms

Palabra por palabra

hemacandraḥ — was named Hemacandra; sutaḥ — the son; tasya — of him (Viśāla); dhūmrākṣaḥ — was named Dhūmrākṣa; tasya — of him (Hemacandra); ca — also; ātmajaḥ — the son; tat-putrāt — from the son of him (Dhūmrākṣa); saṁyamāt — from he who was named Saṁyama; āsīt — there was; kṛśāśvaḥ — Kṛśāśva; saha — along with; devajaḥ — Devaja.

hemacandraḥ — se llamó Hemacandra; sutaḥ — el hijo; tasya — de él (de Viśāla); dhūmrākṣaḥ — se llamó Dhūmrākṣa; tasya — de él (de Hemacandra); ca — también; ātmajaḥ — el hijo; tat-putrāt — del hijo de él (de Dhūmrākṣa); saṁyamāt — del llamado Saṁyama; āsīt — hubo; kṛśāśvaḥ — Kṛśāśva; saha — junto con; devajaḥ — Devaja.

Translation

Traducción

The son of Viśāla was known as Hemacandra, his son was Dhūmrākṣa, and his son was Saṁyama, whose sons were Devaja and Kṛśāśva.

El hijo de Viśāla se llamó Hemacandra. Su hijo fue Dhūmrākṣa, padre de Saṁyama, de quien nacieron Devaja y Kṛśāśva.