Skip to main content

Text 34

Sloka 34

Devanagari

Dévanágarí

हेमचन्द्र: सुतस्तस्य धूम्राक्षस्तस्य चात्मज: ।
तत्पुत्रात् संयमादासीत् कृशाश्व: सहदेवज: ॥ ३४ ॥

Text

Verš

hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ
hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ

Synonyms

Synonyma

hemacandraḥ — was named Hemacandra; sutaḥ — the son; tasya — of him (Viśāla); dhūmrākṣaḥ — was named Dhūmrākṣa; tasya — of him (Hemacandra); ca — also; ātmajaḥ — the son; tat-putrāt — from the son of him (Dhūmrākṣa); saṁyamāt — from he who was named Saṁyama; āsīt — there was; kṛśāśvaḥ — Kṛśāśva; saha — along with; devajaḥ — Devaja.

hemacandraḥ — měl jméno Hemacandra; sutaḥ — syn; tasya — jeho (Viśāly); dhūmrākṣaḥ — měl jméno Dhūmrākṣa; tasya — jeho (Hemacandry); ca — také; ātmajaḥ — syn; tat-putrāt — od jeho (Dhūmrākṣova) syna; saṁyamāt — od toho, který se jmenoval Saṁyama; āsīt — pocházel; kṛśāśvaḥ — Kṛśāśva; saha — společně s; devajaḥ — Devajou.

Translation

Překlad

The son of Viśāla was known as Hemacandra, his son was Dhūmrākṣa, and his son was Saṁyama, whose sons were Devaja and Kṛśāśva.

Viśālův syn měl jméno Hemacandra, jeho synem byl Dhūmrākṣa, a tomu se narodil Saṁyama, jehož syny byli Devaja a Kṛśāśva.