Skip to main content

Text 30

Text 30

Devanagari

Devanagari

तत्सुत: केवलस्तस्माद् धुन्धुमान्वेगवांस्तत: ।
बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपति: ॥ ३० ॥

Text

Texto

tat-sutaḥ kevalas tasmād
dhundhumān vegavāṁs tataḥ
budhas tasyābhavad yasya
tṛṇabindur mahīpatiḥ
tat-sutaḥ kevalas tasmād
dhundhumān vegavāṁs tataḥ
budhas tasyābhavad yasya
tṛṇabindur mahīpatiḥ

Synonyms

Palabra por palabra

tat-sutaḥ — the son of him (Nara); kevalaḥ — was named Kevala; tasmāt — from him (Kevala); dhundhumān — a son was born named Dhundhumān; vegavān — named Vegavān; tataḥ — from him (Dhundhumān); budhaḥ — named Budha; tasya — of him (Vegavān); abhavat — there was; yasya — of whom (Budha); tṛṇabinduḥ — a son named Tṛṇabindu; mahīpatiḥ — the king.

tat-sutaḥ — el hijo de él (de Nara); kevalaḥ — se llamó Kevala; tasmāt — de él (de Kevala); dhundhumān — nació un hijo llamado Dhundhumān; vegavān — llamado Vegavān; tataḥ — de él (de Dhundhumān); budhaḥ — llamado Budha; tasya — de él (de Vegavān); abhavat — hubo; yasya — de quien (de Budha); tṛṇabinduḥ — un hijo llamado Tṛṇabindu; mahīpatiḥ — el rey.

Translation

Traducción

The son of Nara was Kevala, and his son was Dhundhumān, whose son was Vegavān. Vegavān’s son was Budha, and Budha’s son was Tṛṇabindu, who became the king of this earth.

El hijo de Nara fue Kevala, y el hijo de este fue Dhundhumān, padre de Vegavān. El hijo de Vegavān fue Budha, y el hijo de Budha, Tṛṇabindu, que reinó sobre la Tierra.