Skip to main content

Text 26

Sloka 26

Devanagari

Dévanágarí

तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।
संवर्तोऽयाजयद् यं वै महायोग्यङ्गिर:सुत: ॥ २६ ॥

Text

Verš

tasyāvīkṣit suto yasya
maruttaś cakravarty abhūt
saṁvarto ’yājayad yaṁ vai
mahā-yogy aṅgiraḥ-sutaḥ
tasyāvīkṣit suto yasya
maruttaś cakravarty abhūt
saṁvarto ’yājayad yaṁ vai
mahā-yogy aṅgiraḥ-sutaḥ

Synonyms

Synonyma

tasya — of him (Karandhama); avīkṣit — named Avīkṣit; sutaḥ — the son; yasya — of whom (Avīkṣit); maruttaḥ — (the son) named Marutta; cakravartī — the emperor; abhūt — became; saṁvartaḥ — Saṁvarta; ayājayat — engaged in performing sacrifice; yam — unto whom (Marutta); vai — indeed; mahā-yogī — the great mystic; aṅgiraḥ-sutaḥ — the son of Aṅgirā.

tasya — jeho (Karandhamy); avīkṣit — jménem Avīkṣit; sutaḥ — syn; yasya — jehož (Avīkṣita); maruttaḥ — (syn) jménem Marutta; cakravartī — císařem; abhūt — stal se; saṁvartaḥ — Saṁvarta; ayājayat — přivedl k vykonání oběti; yam — jehož (Maruttu); vai — vskutku; mahā-yogī — velký mystik; aṅgiraḥ-sutaḥ — syn Aṅgiry.

Translation

Překlad

From Karandhama came a son named Avīkṣit, and from Avīkṣit a son named Marutta, who was the emperor. The great mystic Saṁvarta, the son of Aṅgirā, engaged Marutta in performing a sacrifice [yajña].

Karandhama měl syna jménem Avīkṣit, jemuž se narodil syn zvaný Marutta, který byl svrchovaným králem. Velký mystik Saṁvarta, syn Aṅgiry, přivedl Maruttu k vykonání oběti (yajñi).