Skip to main content

Text 19

Text 19

Devanagari

Devanagari

चित्रसेनो नरिष्यन्ताद‍ृक्षस्तस्य सुतोऽभवत् ।
तस्य मीढ्‍वांस्तत: पूर्ण इन्द्रसेनस्तु तत्सुत: ॥ १९ ॥

Text

Texto

citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ
citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

Synonyms

Palabra por palabra

citrasenaḥ — one named Citrasena; nariṣyantāt — from Nariṣyanta, another son of Manu; ṛkṣaḥ — Ṛkṣa; tasya — of Citrasena; sutaḥ — the son; abhavat — became; tasya — of him (Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — from him (Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — but; tat-sutaḥ — the son of him (Pūrṇa).

citrasenaḥ — llamado Citrasena; nariṣyantāt — de Nariṣyanta, otro hijo de Manu; ṛkṣaḥ — de Ṛkṣa; tasya — de Citrasena; sutaḥ — el hijo; abhavat — fue; tasya — de él (de Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — de él (de Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — pero; tat-sutaḥ — el hijo de él (de Pūrṇa).

Translation

Traducción

From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena.

Nariṣyanta tuvo un hijo llamado Citrasena, que fue padre de Ṛkṣa. De Ṛkṣa nació Mīḍhvān, de Mīḍhvān, Pūrṇa, y de Pūrṇa nació Indrasena.