Skip to main content

Text 18

Text 18

Devanagari

Devanagari

वसो: प्रतीकस्तत्पुत्र ओघवानोघवत्पिता ।
कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥

Text

Texto

vasoḥ pratīkas tat-putra
oghavān oghavat-pitā
kanyā caughavatī nāma
sudarśana uvāha tām
vasoḥ pratīkas tat-putra
oghavān oghavat-pitā
kanyā caughavatī nāma
sudarśana uvāha tām

Synonyms

Palabra por palabra

vasoḥ — of Vasu; pratīkaḥ — named Pratīka; tat-putraḥ — his son; oghavān — named Oghavān; oghavat-pitā — who was the father of Oghavān; kanyā — his daughter; ca — also; oghavatī — Oghavatī; nāma — by the name; sudarśanaḥ — Sudarśana; uvāha — married; tām — that daughter (Oghavatī).

vasoḥ — de Vasu; pratīkaḥ — llamado Pratīka; tat-putraḥ — su hijo; oghavān — llamado Oghavān; oghavat-pitā — que fue padre de Oghavān; kanyā — su hija; ca — también; oghavatī — Oghavatī; nāma — de nombre; sudarśanaḥ — Sudarśana; uvāha — se casó; tām — esa hija (Oghavatī).

Translation

Traducción

The son of Vasu was Pratīka, whose son was Oghavān. Oghavān’s son was also known as Oghavān, and his daughter was Oghavatī. Sudarśana married that daughter.

El hijo de Vasu fue Pratīkā, padre de Oghavān. El hijo de Oghavān se llamó también Oghavān; su hija, Oghavatī se casó con Sudarśana.