Skip to main content

Text 18

Sloka 18

Devanagari

Dévanágarí

वसो: प्रतीकस्तत्पुत्र ओघवानोघवत्पिता ।
कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥

Text

Verš

vasoḥ pratīkas tat-putra
oghavān oghavat-pitā
kanyā caughavatī nāma
sudarśana uvāha tām
vasoḥ pratīkas tat-putra
oghavān oghavat-pitā
kanyā caughavatī nāma
sudarśana uvāha tām

Synonyms

Synonyma

vasoḥ — of Vasu; pratīkaḥ — named Pratīka; tat-putraḥ — his son; oghavān — named Oghavān; oghavat-pitā — who was the father of Oghavān; kanyā — his daughter; ca — also; oghavatī — Oghavatī; nāma — by the name; sudarśanaḥ — Sudarśana; uvāha — married; tām — that daughter (Oghavatī).

vasoḥ — Vasua; pratīkaḥ — jménem Pratīka; tat-putraḥ — jeho syn; oghavān — jménem Oghavān; oghavat-pitā — který byl otcem Oghavāna; kanyā — jeho dcera; ca — také; oghavatī — Oghavatī; nāma — jménem; sudarśanaḥ — Sudarśana; uvāha — oženil se; tām — s touto dcerou (Oghavatī).

Translation

Překlad

The son of Vasu was Pratīka, whose son was Oghavān. Oghavān’s son was also known as Oghavān, and his daughter was Oghavatī. Sudarśana married that daughter.

Synem Vasua byl Pratīka, jehož synem se stal Oghavān. Oghavānův syn se jmenoval také Oghavān a jeho dcera byla Oghavatī. S ní se oženil Sudarśana.