Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वत: सुते ।
पुत्रकामस्तपस्तेपे यमुनायां शतं समा: ॥ १ ॥

Text

Texto

śrī-śuka uvāca
evaṁ gate ’tha sudyumne
manur vaivasvataḥ sute
putra-kāmas tapas tepe
yamunāyāṁ śataṁ samāḥ
śrī-śuka uvāca
evaṁ gate ’tha sudyumne
manur vaivasvataḥ sute
putra-kāmas tapas tepe
yamunāyāṁ śataṁ samāḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus; gate — had accepted the order of vānaprastha; atha — thereafter; sudyumne — when Sudyumna; manuḥ vaivasvataḥ — Vaivasvata Manu, known as Śrāddhadeva; sute — his son; putra-kāmaḥ — desiring to get sons; tapaḥ tepe — executed severe austerities; yamunāyām — on the bank of the Yamunā; śatam samāḥ — for one hundred years.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — así; gate — hubo entrado en la orden de vānaprastha; atha — a continuación; sudyumne — cuando Sudyumna; manuḥ vaivasvataḥ — Vaivasvata Manu, conocido con el nombre de Śrāddhadeva; sute — su hijo; putra-kāmaḥ — deseando tener hijos; tapaḥ tepe — realizó rigurosas austeridades; yamunāyām — a orillas del Yamunā; śatam samāḥ — durante cien años.

Translation

Traducción

Śukadeva Gosvāmī said: Thereafter, when his son Sudyumna had thus gone to the forest to accept the order of vānaprastha, Vaivasvata Manu [Śrāddhadeva], being desirous of getting more sons, performed severe austerities on the bank of the Yamunā for one hundred years.

Śukadeva Gosvāmī dijo: Después de que su hijo Sudyumna se retirase al bosque para entrar en la orden de vānaprastha, Vaivasvata Manu [Śrāddhadeva], con el deseo de tener más hijos, se sometió a rigurosas austeridades a orillas del Yamunā durante cien años.