Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वत: सुते ।
पुत्रकामस्तपस्तेपे यमुनायां शतं समा: ॥ १ ॥

Text

Verš

śrī-śuka uvāca
evaṁ gate ’tha sudyumne
manur vaivasvataḥ sute
putra-kāmas tapas tepe
yamunāyāṁ śataṁ samāḥ
śrī-śuka uvāca
evaṁ gate ’tha sudyumne
manur vaivasvataḥ sute
putra-kāmas tapas tepe
yamunāyāṁ śataṁ samāḥ

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus; gate — had accepted the order of vānaprastha; atha — thereafter; sudyumne — when Sudyumna; manuḥ vaivasvataḥ — Vaivasvata Manu, known as Śrāddhadeva; sute — his son; putra-kāmaḥ — desiring to get sons; tapaḥ tepe — executed severe austerities; yamunāyām — on the bank of the Yamunā; śatam samāḥ — for one hundred years.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; evam — takto; gate — přijal stav vānaprasthy; atha — poté; sudyumne — když Sudyumna; manuḥ vaivasvataḥ — Vaivasvata Manu, známý jako Śrāddhadeva; sute — jeho syn; putra-kāmaḥ — toužící mít syny; tapaḥ tepe — podstupoval přísnou askezi; yamunāyām — na břehu Yamuny; śatam samāḥ — po sto let.

Translation

Překlad

Śukadeva Gosvāmī said: Thereafter, when his son Sudyumna had thus gone to the forest to accept the order of vānaprastha, Vaivasvata Manu [Śrāddhadeva], being desirous of getting more sons, performed severe austerities on the bank of the Yamunā for one hundred years.

Śukadeva Gosvāmī pravil: Poté, co jeho syn Sudyumna odešel do lesa a přijal tam stav vānaprasthy, chtěl mít Vaivasvata Manu (Śrāddhadeva) další syny. Na břehu Yamuny proto podstoupil přísnou askezi trvající sto let.