Skip to main content

Text 4

Text 4

Devanagari

Devanagari

चतसृष्वादिशद् दिक्षु भ्रातृन् भ्राता यवीयस: ।
कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वण: ॥ ४ ॥

Text

Texto

catasṛṣv ādiśad dikṣu
bhrātṝn bhrātā yavīyasaḥ
kṛta-dāro jugoporvīṁ
kāvyasya vṛṣaparvaṇaḥ
catasṛṣv ādiśad dikṣu
bhrātṝn bhrātā yavīyasaḥ
kṛta-dāro jugoporvīṁ
kāvyasya vṛṣaparvaṇaḥ

Synonyms

Palabra por palabra

catasṛṣu — over the four; ādiśat — allowed to rule; dikṣu — directions; bhrātṝn — four brothers; bhrātā — Yayāti; yavīyasaḥ — young; kṛta-dāraḥ — married; jugopa — ruled; ūrvīm — the world; kāvyasya — the daughter of Śukrācārya; vṛṣaparvaṇaḥ — the daughter of Vṛṣaparvā.

catasṛṣu — sobre las cuatro; ādiśat — permitió gobernar; dikṣu — direcciones; bhrātṝn — cuatro hermanos; bhrātā — Yayāti; yavīyasaḥ — jóvenes; kṛta-dāraḥ — se casó con; jugopa — gobernó; ūrvīm — el mundo; kāvyasya — la hija de Śukrācārya; vṛṣaparvaṇaḥ — la hija de Vṛṣaparvā.

Translation

Traducción

King Yayāti had four younger brothers, whom he allowed to rule the four directions. Yayāti himself married Devayānī, the daughter of Śukrācārya, and Śarmiṣṭhā, the daughter of Vṛṣaparvā, and ruled the entire earth.

El rey Yayāti tenía cuatro hermanos menores, a quienes permitió gobernar las cuatro direcciones. Yayāti se casó con Devayānī, la hija de Śukrācārya, y con Śarmiṣṭhā, la hija de Vṛṣaparvā, y gobernó toda la Tierra.