Skip to main content

Text 4

Sloka 4

Devanagari

Dévanágarí

चतसृष्वादिशद् दिक्षु भ्रातृन् भ्राता यवीयस: ।
कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वण: ॥ ४ ॥

Text

Verš

catasṛṣv ādiśad dikṣu
bhrātṝn bhrātā yavīyasaḥ
kṛta-dāro jugoporvīṁ
kāvyasya vṛṣaparvaṇaḥ
catasṛṣv ādiśad dikṣu
bhrātṝn bhrātā yavīyasaḥ
kṛta-dāro jugoporvīṁ
kāvyasya vṛṣaparvaṇaḥ

Synonyms

Synonyma

catasṛṣu — over the four; ādiśat — allowed to rule; dikṣu — directions; bhrātṝn — four brothers; bhrātā — Yayāti; yavīyasaḥ — young; kṛta-dāraḥ — married; jugopa — ruled; ūrvīm — the world; kāvyasya — the daughter of Śukrācārya; vṛṣaparvaṇaḥ — the daughter of Vṛṣaparvā.

catasṛṣu — čtyřem; ādiśat — dovolil vládnout; dikṣu — světovým stranám; bhrātṝn — čtyři bratři; bhrātā — Yayāti; yavīyasaḥ — mladý; kṛta-dāraḥ — oženil se; jugopa — vládl; ūrvīm — světu; kāvyasya — s dcerou Śukrācāryi; vṛṣaparvaṇaḥ — s dcerou Vṛṣaparvy.

Translation

Překlad

King Yayāti had four younger brothers, whom he allowed to rule the four directions. Yayāti himself married Devayānī, the daughter of Śukrācārya, and Śarmiṣṭhā, the daughter of Vṛṣaparvā, and ruled the entire earth.

Král Yayāti měl čtyři mladší bratry, kterým dovolil vládnout čtyřem světovým stranám. Sám se oženil s Devayānī, dcerou Śukrācāryi, a Śarmiṣṭhou, dcerou Vṛṣaparvy, a vládl celé Zemi.