Skip to main content

Text 38

Text 38

Devanagari

Devanagari

इति लब्धव्यवस्थान: पुत्रं ज्येष्ठमवोचत ।
यदो तात प्रतीच्छेमां जरां देहि निजं वय: ॥ ३८ ॥

Text

Texto

iti labdha-vyavasthānaḥ
putraṁ jyeṣṭham avocata
yado tāta pratīcchemāṁ
jarāṁ dehi nijaṁ vayaḥ
iti labdha-vyavasthānaḥ
putraṁ jyeṣṭham avocata
yado tāta pratīcchemāṁ
jarāṁ dehi nijaṁ vayaḥ

Synonyms

Palabra por palabra

iti — thus; labdha-vyavasthānaḥ — getting the opportunity to exchange his old age; putram — unto his son; jyeṣṭham — the eldest; avocata — he requested; yado — O Yadu; tāta — you are my beloved son; pratīccha — kindly exchange; imām — this; jarām — invalidity; dehi — and give; nijam — your own; vayaḥ — youth.

iti — así; labdha-vyavasthānaḥ — al recibir la oportunidad de cambiar su vejez; putram — a su hijo; jyeṣṭham — el mayor; avocata — pidió; yado — ¡oh, Yadu!; tāta — tú eres mi querido hijo; pratīccha — ten la bondad de cambiar; imām — esta; jarām — invalidez; dehi — y da; nijam — tu propia; vayaḥ — juventud.

Translation

Traducción

When Yayāti received this benediction from Śukrācārya, he requested his eldest son: My dear son Yadu, please give me your youth in exchange for my old age and invalidity.

Después de recibir esta bendición de Śukrācārya, Yayāti pidió a su hijo mayor: Mi querido hijo Yadu, por favor, dame tu juventud a cambio de mi invalidez de anciano.