Skip to main content

Text 30

Sloka 30

Devanagari

Dévanágarí

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना ।
तमाह राजञ्छर्मिष्ठामाधास्तल्पे न कर्हिचित् ॥ ३० ॥

Text

Verš

nāhuṣāya sutāṁ dattvā
saha śarmiṣṭhayośanā
tam āha rājañ charmiṣṭhām
ādhās talpe na karhicit
nāhuṣāya sutāṁ dattvā
saha śarmiṣṭhayośanā
tam āha rājañ charmiṣṭhām
ādhās talpe na karhicit

Synonyms

Synonyma

nāhuṣāya — unto King Yayāti, the descendant of Nahuṣa; sutām — his daughter; dattvā — giving in marriage; saha — with; śarmiṣṭhayā — Śarmiṣṭhā, the daughter of Vṛṣaparvā and servant of Devayānī; uśanā — Śukrācārya; tam — unto him (King Yayāti); āha — said; rājan — my dear King; śarmiṣṭhām — Śarmiṣṭhā, the daughter of Vṛṣaparvā; ādhāḥ — allow; talpe — on your bed; na — not; karhicit — at any time.

nāhuṣāya — králi Yayātimu, potomku Nahuṣi; sutām — svou dceru; dattvā — dal za manželku; saha — se; śarmiṣṭhayā — Śarmiṣṭhou, dcerou Vṛṣaparvy a služebnicí Devayānī; uśanā — Śukrācārya; tam — jemu (králi Yayātimu); āha — řekl; rājan — můj milý králi; śarmiṣṭhām — Śarmiṣṭě, dceři Vṛṣaparvy; ādhāḥ — dovol; talpe — na tvém loži; na — ne; karhicit — kdy.

Translation

Překlad

When Śukrācārya gave Devayānī in marriage to Yayāti, he had Śarmiṣṭhā go with her, but he warned the King, “My dear King, never allow this girl Śarmiṣṭhā to lie with you in your bed.”

Když Śukrācārya dal Devayānī Yayātimu za manželku, zařídil, aby ji Śarmiṣṭhā doprovázela, ale varoval krále: “Nikdy nedovol této dívce, Śarmiṣṭě, aby s tebou sdílela lože, můj milý králi.”