Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
यतिर्ययाति: संयातिरायतिर्वियति: कृति: ।
षडिमे नहुषस्यासन्निन्द्रियाणीव देहिन: ॥ १ ॥

Text

Texto

śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ
śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; yatiḥ — Yati; yayātiḥ — Yayāti; saṁyātiḥ — Saṁyāti; āyatiḥ — Āyati; viyatiḥ — Viyati; kṛtiḥ — Kṛti; ṣaṭ — six; ime — all of them; nahuṣasya — of King Nahuṣa; āsan — were; indriyāṇi — the (six) senses; iva — like; dehinaḥ — of an embodied soul.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; yatiḥ — Yati; yayātiḥ — Yayāti; saṁyātiḥ — Saṁyāti; āyatiḥ — Āyati; viyatiḥ — Viyati; kṛtiḥ — Kṛti; ṣaṭ — seis; ime — todos ellos; nahuṣasya — del rey Nahuṣa; āsan — fueron; indriyāṇi — los (seis) sentidos; iva — como; dehinaḥ — de un alma encarnada.

Translation

Traducción

Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.

Śukadeva Gosvāmī dijo: ¡Oh, rey Parīkṣit!, del mismo modo que el alma encarnada tiene seis sentidos, el rey Nahuṣa tuvo seis hijos: Yati, Yayāti, Saṁyāti, Āyati, Viyati y Kṛti.