Skip to main content

Text 9

Text 9

Devanagari

Devanagari

धृष्टकेतुस्ततस्तस्मात् सुकुमार: क्षितीश्वर: ।
वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ॥ ९ ॥

Text

Texto

dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa
dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa

Synonyms

Palabra por palabra

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — thereafter; tasmāt — from Dhṛṣṭaketu; sukumāraḥ — a son named Sukumāra; kṣiti-īśvaraḥ — the emperor of the entire world; vītihotraḥ — a son named Vītihotra; asya — his son; bhargaḥ — Bharga; ataḥ — from him; bhārgabhūmiḥ — a son named Bhārgabhūmi; abhūt — generated; nṛpa — O King.

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — a continuación; tasmāt — de Dhṛṣṭaketu; sukumāraḥ — un hijo llamado Sukumāra; kṣiti-īśvaraḥ — el emperador del mundo entero; vītihotraḥ — un hijo llamado Vītihotra; asya — su hijo; bhargaḥ — Bharga; ataḥ — de él; bhārgabhūmiḥ — un hijo llamado Bhārgabhūmi; abhūt — engendrado; nṛpa — ¡oh, rey!

Translation

Traducción

O King Parīkṣit, from Satyaketu came a son named Dhṛṣṭaketu, and from Dhṛṣṭaketu came Sukumāra, the emperor of the entire world. From Sukumāra came a son named Vītihotra; from Vītihotra, Bharga; and from Bharga, Bhārgabhūmi.

¡Oh, rey Parīkṣit!, de Satyaketu nació Dhṛṣṭaketu, y de Dhṛṣṭaketu nació Sukumāra, el emperador del mundo entero. Sukumāra tuvo un hijo llamado Vītihotra; de Vītihotra nació Bharga; y de Bharga, Bhārgabhūmi.