Skip to main content

Text 9

Sloka 9

Devanagari

Dévanágarí

धृष्टकेतुस्ततस्तस्मात् सुकुमार: क्षितीश्वर: ।
वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ॥ ९ ॥

Text

Verš

dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa
dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa

Synonyms

Synonyma

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — thereafter; tasmāt — from Dhṛṣṭaketu; sukumāraḥ — a son named Sukumāra; kṣiti-īśvaraḥ — the emperor of the entire world; vītihotraḥ — a son named Vītihotra; asya — his son; bhargaḥ — Bharga; ataḥ — from him; bhārgabhūmiḥ — a son named Bhārgabhūmi; abhūt — generated; nṛpa — O King.

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — poté; tasmāt — Dhṛṣṭaketuovi; sukumāraḥ — syn jménem Sukumāra; kṣiti-īśvaraḥ — panovník celého světa; vītihotraḥ — syn jménem Vītihotra; asya — jeho syn; bhargaḥ — Bharga; ataḥ — jemu; bhārgabhūmiḥ — syn jménem Bhārgabhūmi; abhūt — narozen; nṛpa — ó králi.

Translation

Překlad

O King Parīkṣit, from Satyaketu came a son named Dhṛṣṭaketu, and from Dhṛṣṭaketu came Sukumāra, the emperor of the entire world. From Sukumāra came a son named Vītihotra; from Vītihotra, Bharga; and from Bharga, Bhārgabhūmi.

Ó králi Parīkṣite, Satyaketu přivedl na svět syna jménem Dhṛṣṭaketu, a tomu se narodil Sukumāra, panovník celého světa. Sukumārův syn se jmenoval Vītihotra, jeho synem byl Bharga a Bhargovi se narodil Bhārgabhūmi.