Skip to main content

Text 6

Text 6

Devanagari

Devanagari

स एव शत्रुजिद् वत्स ऋतध्वज इतीरित: ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्तत: ॥ ६ ॥

Text

Texto

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ
sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ

Synonyms

Palabra por palabra

saḥ — that Dyumān; eva — indeed; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — like that; īritaḥ — known; tathā — as well as; kuvalayāśva — Kuvalayāśva; iti — thus; proktaḥ — well known; alarka-ādayaḥ — Alarka and other sons; tataḥ — from him.

saḥ — ese Dyumān; eva — en verdad; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — así; īritaḥ — conocido; tathā — así como; kuvalayāśva — Kuvalayāśva; iti — así; proktaḥ — bien conocido; alarka-ādayaḥ — Alarka y otros hijos; tataḥ — de él.

Translation

Traducción

Dyumān was also known as Śatrujit, Vatsa, Ṛtadhvaja and Kuvalayāśva. From him were born Alarka and other sons.

Dyumān fue conocido también con los nombres de Śatrujit, Vatsa, Ṛtadhvaja y Kuvalayāśva. De él nacieron Alarka y otros hijos.