Skip to main content

Text 6

Sloka 6

Devanagari

Dévanágarí

स एव शत्रुजिद् वत्स ऋतध्वज इतीरित: ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्तत: ॥ ६ ॥

Text

Verš

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ
sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ

Synonyms

Synonyma

saḥ — that Dyumān; eva — indeed; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — like that; īritaḥ — known; tathā — as well as; kuvalayāśva — Kuvalayāśva; iti — thus; proktaḥ — well known; alarka-ādayaḥ — Alarka and other sons; tataḥ — from him.

saḥ — tento Dyumān; eva — jistě; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — takto; īritaḥ — známý; tathā — jakož i; kuvalayāśva — Kuvalayāśva; iti — takto; proktaḥ — nazývaný; alarka-ādayaḥ — Alarka a další synové; tataḥ — jemu.

Translation

Překlad

Dyumān was also known as Śatrujit, Vatsa, Ṛtadhvaja and Kuvalayāśva. From him were born Alarka and other sons.

Dyumān byl též známý jako Śatrujit, Vatsa, Ṛtadhvaja a Kuvalayāśva. Narodil se mu Alarka a další synové.