Skip to main content

Text 5

Text 5

Devanagari

Devanagari

तत्पुत्र: केतुमानस्य जज्ञे भीमरथस्तत: ।
दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृत: ॥ ५ ॥

Text

Texto

tat-putraḥ ketumān asya
jajñe bhīmarathas tataḥ
divodāso dyumāṁs tasmāt
pratardana iti smṛtaḥ
tat-putraḥ ketumān asya
jajñe bhīmarathas tataḥ
divodāso dyumāṁs tasmāt
pratardana iti smṛtaḥ

Synonyms

Palabra por palabra

tat-putraḥ — his son (the son of Dhanvantari); ketumān — Ketumān; asya — his; jajñe — took birth; bhīmarathaḥ — a son named Bhīmaratha; tataḥ — from him; divodāsaḥ — a son named Divodāsa; dyumān — Dyumān; tasmāt — from him; pratardanaḥ — Pratardana; iti — thus; smṛtaḥ — known.

tat-putraḥ — su hijo (el hijo de Dhanvantari); ketumān — Ketumān; asya — suyo; jajñe — nació; bhīmarathaḥ — un hijo llamado Bhīmaratha; tataḥ — de él; divodāsaḥ — un hijo llamado Divodāsa; dyumān — Dyumān; tasmāt — de él; pratardanaḥ — Pratardana; iti — así; smṛtaḥ — conocido.

Translation

Traducción

The son of Dhanvantari was Ketumān, and his son was Bhīmaratha. The son of Bhīmaratha was Divodāsa, and the son of Divodāsa was Dyumān, also known as Pratardana.

El hijo de Dhanvantari fue Ketumān, y el hijo de este fue Bhīmaratha. El hijo de Bhīmaratha fue Divodāsa, y el hijo de Divodāsa fue Dyumān, conocido también con el nombre de Pratardana.