Skip to main content

Text 5

Sloka 5

Devanagari

Dévanágarí

तत्पुत्र: केतुमानस्य जज्ञे भीमरथस्तत: ।
दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृत: ॥ ५ ॥

Text

Verš

tat-putraḥ ketumān asya
jajñe bhīmarathas tataḥ
divodāso dyumāṁs tasmāt
pratardana iti smṛtaḥ
tat-putraḥ ketumān asya
jajñe bhīmarathas tataḥ
divodāso dyumāṁs tasmāt
pratardana iti smṛtaḥ

Synonyms

Synonyma

tat-putraḥ — his son (the son of Dhanvantari); ketumān — Ketumān; asya — his; jajñe — took birth; bhīmarathaḥ — a son named Bhīmaratha; tataḥ — from him; divodāsaḥ — a son named Divodāsa; dyumān — Dyumān; tasmāt — from him; pratardanaḥ — Pratardana; iti — thus; smṛtaḥ — known.

tat-putraḥ — jeho syn (Dhanvantariho); ketumān — Ketumān; asya — jeho; jajñe — narodil se; bhīmarathaḥ — syn jménem Bhīmaratha; tataḥ — jemu; divodāsaḥ — syn jménem Divodāsa; dyumān — Dyumān; tasmāt — od něho; pratardanaḥ — Pratardana; iti — tak; smṛtaḥ — nazývaný.

Translation

Překlad

The son of Dhanvantari was Ketumān, and his son was Bhīmaratha. The son of Bhīmaratha was Divodāsa, and the son of Divodāsa was Dyumān, also known as Pratardana.

Synem Dhanvantariho byl Ketumān a jeho synem Bhīmaratha. Syn Bhīmarathy se jmenoval Divodāsa a jeho synem byl Dyumān, rovněž zvaný Pratardana.