Skip to main content

Text 17

Sloka 17

Devanagari

Dévanágarí

सहदेवस्ततो हीनो जयसेनस्तु तत्सुत: ।
सङ्‍कृतिस्तस्य च जय: क्षत्रधर्मा महारथ: ।
क्षत्रवृद्धान्वया भूपा इमेश‍ृण्वथनाहुषान् ॥ १७ ॥

Text

Verš

sahadevas tato hīno
jayasenas tu tat-sutaḥ
saṅkṛtis tasya ca jayaḥ
kṣatra-dharmā mahā-rathaḥ
kṣatravṛddhānvayā bhūpā
ime śṛṇv atha nāhuṣān
sahadevas tato hīno
jayasenas tu tat-sutaḥ
saṅkṛtis tasya ca jayaḥ
kṣatra-dharmā mahā-rathaḥ
kṣatravṛddhānvayā bhūpā
ime śṛṇv atha nāhuṣān

Synonyms

Synonyma

sahadevaḥ — Sahadeva; tataḥ — from Sahadeva; hīnaḥ — a son named Hīna; jayasenaḥ — Jayasena; tu — also; tat-sutaḥ — the son of Hīna; saṅkṛtiḥ — Saṅkṛti; tasya — of Saṅkṛti; ca — also; jayaḥ — a son named Jaya; kṣatra-dharmā — expert in the duties of a kṣatriya; mahā-rathaḥ — a greatly powerful fighter; kṣatravṛddha-anvayāḥ — in the dynasty of Kṣatravṛddha; bhūpāḥ — kings; ime — all these; śṛṇu — hear from me; atha — now; nāhuṣān — the descendants of Nahuṣa.

sahadevaḥ — Sahadeva; tataḥ — Sahadevovi; hīnaḥ — syn jménem Hīna; jayasenaḥ — Jayasena; tu — také; tat-sutaḥ — syn Hīny; saṅkṛtiḥ — Saṅkṛti; tasya — Saṅkṛtiho; ca — také; jayaḥ — syn jménem Jaya; kṣatra-dharmā — dokonale znalý povinností kṣatriyů; mahā-rathaḥ — velmi mocný bojovník; kṣatravṛddha-anvayāḥ — v dynastii Kṣatravṛddhy; bhūpāḥ — králové; ime — všichni tito; śṛṇu — vyslechni ode mě; atha — nyní; nāhuṣān — potomky Nahuṣi.

Translation

Překlad

From Haryabala came a son named Sahadeva, and from Sahadeva came Hīna. The son of Hīna was Jayasena, and the son of Jayasena was Saṅkṛti. The son of Saṅkṛti was the powerful and expert fighter named Jaya. These kings were the members of the Kṣatravṛddha dynasty. Now let me describe to you the dynasty of Nahuṣa.

Haryabalovi se narodil syn jménem Sahadeva a jemu syn Hīna. Synem Hīny byl Jayasena a synem Jayaseny Saṅkṛti. Saṅkṛtiho synem byl mocný a zkušený bojovník jménem Jaya. Tito králové patřili do Kṣatravṛddhovy dynastie. Nyní ti popíši dynastii Nahuṣi.

Purport

Význam

Thus end the Bhaktivedanta purports of the Ninth Canto, Seventeenth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Dynasties of the Sons of Purūravā.”

Takto končí Bhaktivedantovy výklady k sedmnácté kapitole devátého zpěvu Śrīmad-Bhāgavatamu, nazvané “Dynastie potomků Purūravy”.