Skip to main content

Text 16

Text 16

Devanagari

Devanagari

कुशात् प्रति: क्षात्रवृद्धात् सञ्जयस्तत्सुतो जय: ।
तत: कृत: कृतस्यापि जज्ञे हर्यबलो नृप: ॥ १६ ॥

Text

Texto

kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ
kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ

Synonyms

Palabra por palabra

kuśāt — from Kuśa; pratiḥ — a son named Prati; kṣātravṛddhāt — the grandson of Kṣatravṛddha; sañjayaḥ — a son named Sañjaya; tat-sutaḥ — his son; jayaḥ — Jaya; tataḥ — from him; kṛtaḥ — Kṛta; kṛtasya — from Kṛta; api — as well as; jajñe — was born; haryabalaḥ — Haryabala; nṛpaḥ — the king.

kuśāt — de Kuśa; pratiḥ — un hijo llamado Prati; kṣātravṛddhāt — el nieto de Kṣatravṛddha; sañjayaḥ — un hijo llamado Sañjaya; tat-sutaḥ — su hijo; jayaḥ — Jaya; tataḥ — de él; kṛtaḥ — Kṛta; kṛtasya — de Kṛta; api — así como; jajñe — nació; haryabalaḥ — Haryabala; nṛpaḥ — el rey.

Translation

Traducción

From Kuśa, the grandson of Kṣatravṛddha, was born a son named Prati. The son of Prati was Sañjaya, and the son of Sañjaya was Jaya. From Jaya, Kṛta was born, and from Kṛta, King Haryabala.

Kuśa, el nieto de Kṣatravṛddha, tuvo un hijo llamado Prati. El hijo de Prati fue Sañjaya, y el hijo de Sañjaya fue Jaya. De Jaya nació Kṛta, y de Kṛta, el rey Haryabala.