Skip to main content

Text 16

Sloka 16

Devanagari

Dévanágarí

कुशात् प्रति: क्षात्रवृद्धात् सञ्जयस्तत्सुतो जय: ।
तत: कृत: कृतस्यापि जज्ञे हर्यबलो नृप: ॥ १६ ॥

Text

Verš

kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ
kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ

Synonyms

Synonyma

kuśāt — from Kuśa; pratiḥ — a son named Prati; kṣātravṛddhāt — the grandson of Kṣatravṛddha; sañjayaḥ — a son named Sañjaya; tat-sutaḥ — his son; jayaḥ — Jaya; tataḥ — from him; kṛtaḥ — Kṛta; kṛtasya — from Kṛta; api — as well as; jajñe — was born; haryabalaḥ — Haryabala; nṛpaḥ — the king.

kuśāt — Kuśovi; pratiḥ — syn jménem Prati; kṣātravṛddhāt — vnuku Kṣatravṛddhy; sañjayaḥ — syn jménem Sañjaya; tat-sutaḥ — jeho syn; jayaḥ — Jaya; tataḥ — jemu; kṛtaḥ — Kṛta; kṛtasya — Kṛtovi; api — rovněž; jajñe — narodil se; haryabalaḥ — Haryabala; nṛpaḥ — král.

Translation

Překlad

From Kuśa, the grandson of Kṣatravṛddha, was born a son named Prati. The son of Prati was Sañjaya, and the son of Sañjaya was Jaya. From Jaya, Kṛta was born, and from Kṛta, King Haryabala.

Kuśovi, vnuku Kṣatravṛddhy, se narodil syn jménem Prati. Synem Pratiho byl Sañjaya a jeho synem Jaya. Jayovi se narodil Kṛta a Kṛtovi král Haryabala.