Skip to main content

Text 11

Text 11

Devanagari

Devanagari

तद्गोत्रं ब्रह्मविज् जज्ञे श‍ृणु वंशमनेनस: ।
शुद्धस्तत: शुचिस्तस्माच्चित्रकृद् धर्मसारथि: ॥ ११ ॥

Text

Texto

tad-gotraṁ brahmavij jajñe
śṛṇu vaṁśam anenasaḥ
śuddhas tataḥ śucis tasmāc
citrakṛd dharmasārathiḥ
tad-gotraṁ brahmavij jajñe
śṛṇu vaṁśam anenasaḥ
śuddhas tataḥ śucis tasmāc
citrakṛd dharmasārathiḥ

Synonyms

Palabra por palabra

tat-gotram — the descendant of Akriya; brahmavit — Brahmavit; jajñe — took birth; śṛṇu — just hear from me; vaṁśam — descendants; anenasaḥ — of Anenā; śuddhaḥ — a son known as Śuddha; tataḥ — from him; śuciḥ — Śuci; tasmāt — from him; citrakṛt — Citrakṛt; dharma-sārathiḥ — Dharmasārathi.

tat-gotram — el descendiente de Akriya; brahmavit — Brahmavit; jajñe — nació; śṛṇu — sencillamente escucha de mí; vaṁśam — descendientes; anenasaḥ — de Anenā; śuddhaḥ — un hijo llamado Śuddha; tataḥ — de él; śuciḥ — Śuci; tasmāt — de él; citrakṛt — Citrakṛt; dharma-sārathiḥ — Dharmasārathi.

Translation

Traducción

The son of Akriya was known as Brahmavit, O King. Now hear about the descendants of Anenā. From Anenā came a son named Śuddha, and his son was Śuci. The son of Śuci was Dharmasārathi, also called Citrakṛt.

El hijo de Akriya se llamó Brahmavit, ¡oh, rey! Escucha ahora acerca de los descendientes de Anenā. Anenā tuvo un hijo llamado Śuddha, cuyo hijo fue Śuci. El hijo de Śuci fue Dharmasārathi, también llamado Citrakṛt.