Skip to main content

Text 10

Text 10

Devanagari

Devanagari

इतीमे काशयो भूपा: क्षत्रवृद्धान्वयायिन: ।
राभस्य रभस: पुत्रो गम्भीरश्चाक्रियस्तत: ॥ १० ॥

Text

Texto

itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ
itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ

Synonyms

Palabra por palabra

iti — thus; ime — all of them; kāśayaḥ — born in the dynasty of Kāśi; bhūpāḥ — kings; kṣatravṛddha-anvaya-āyinaḥ — also within the dynasty of Kṣatravṛddha; rābhasya — from Rābha; rabhasaḥ — Rabhasa; putraḥ — a son; gambhīraḥ — Gambhīra; ca — also; akriyaḥ — Akriya; tataḥ — from him.

iti — así; ime — todos ellos; kāśayaḥ — nacidos en la dinastía de Kaśi; bhūpāḥ — reyes; kṣatravṛddha-anvaya-āyinaḥ — también dentro de la dinastía de Kṣatravṛddha; rābhasya — de Rābha; rabhasaḥ — Rabhasa; putraḥ — un hijo; gambhīraḥ — Gambhīra; ca — también; akriyaḥ — Akriya; tataḥ — de él.

Translation

Traducción

O Mahārāja Parīkṣit, all of these kings were descendants of Kāśi, and they could also be called descendants of Kṣatravṛddha. The son of Rābha was Rabhasa, from Rabhasa came Gambhīra, and from Gambhīra came a son named Akriya.

¡Oh, Mahārāja Parīkṣit!, todos estos reyes fueron descendientes de Kaśi, y también podría decirse que fueron descendientes de Kṣatravṛddha. El hijo de Rābha fue Rabhasa, de Rabhasa nació Gambhīra, y, de Gambhīra nació un hijo llamado Akriya.