Skip to main content

Texts 1-3

Sloka 1-3

Devanagari

Dévanágarí

श्रीबादरायणिरुवाच
य: पुरूरवस: पुत्र आयुस्तस्याभवन् सुता: ।
नहुष: क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् ॥ १ ॥
अनेना इति राजेन्द्र श‍ृणु क्षत्रवृधोऽन्वयम् ।
क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रय: ॥ २ ॥
काश्य: कुशो गृत्समद इति गृत्समदादभूत् ।
शुनक: शौनको यस्य बह्वृचप्रवरो मुनि: ॥ ३ ॥

Text

Verš

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ

Synonyms

Synonyma

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; yaḥ — one who; purūravasaḥ — of Purūravā; putraḥ — son; āyuḥ — his name was Āyu; tasya — of him; abhavan — there were; sutāḥ — sons; nahuṣaḥ — Nahuṣa; kṣatravṛddhaḥ ca — and Kṣatravṛddha; rajī — Rajī; rābhaḥ — Rābha; ca — also; vīryavān — very powerful; anenāḥ — Anenā; iti — thus; rāja-indra — O Mahārāja Parīkṣit; śṛṇu — just hear from me; kṣatravṛdhaḥ — of Kṣatravṛddha; anvayam — the dynasty; kṣatravṛddha — of Kṣatravṛddha; sutasya — of the son; āsan — there were; suhotrasya — of Suhotra; ātmajāḥ — sons; trayaḥ — three; kāśyaḥ — Kāśya; kuśaḥ — Kuśa; gṛtsamadaḥ — Gṛtsamada; iti — thus; gṛtsamadāt — from Gṛtsamada; abhūt — there was; śunakaḥ — Śunaka; śaunakaḥ — Śaunaka; yasya — of whom (Śunaka); bahu-ṛca-pravaraḥ — the best of those conversant with the Ṛg Veda; muniḥ — a great saintly person.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī pravil; yaḥ — ten, který; purūravasaḥ — Purūravy; putraḥ — syn; āyuḥ — jeho jméno bylo Āyu; tasya — jeho; abhavan — byli; sutāḥ — synové; nahuṣaḥ — Nahuṣa; kṣatravṛddhaḥ ca — a Kṣatravṛddha; rajī — Rajī; rābhaḥ — Rābha; ca — také; vīryavān — velice mocní; anenāḥ — Anenā; iti — takto; rāja-indra — ó Mahārāji Parīkṣite; śṛṇu — slyš ode mě; kṣatravṛdhaḥ — Kṣatravṛddhy; anvayam — dynastie; kṣatravṛddha — Kṣatravṛddhy; sutasya — syna; āsan — byli; suhotrasya — Suhotry; ātmajāḥ — synové; trayaḥ — tři; kāśyaḥ — Kāśya; kuśaḥ — Kuśa; gṛtsamadaḥ — Gṛtsamada; iti — tak; gṛtsamadāt — Gṛtsamady; abhūt — byl; śunakaḥ — Śunaka; śaunakaḥ — Śaunaka; yasya — jehož (Śunakův); bahu-ṛca-pravaraḥ — nejlepší ze znalců Ṛg Vedy; muniḥ — velký světec.

Translation

Překlad

Śukadeva Gosvāmī said: From Purūravā came a son named Āyu, whose very powerful sons were Nahuṣa, Kṣatravṛddha, Rajī, Rābha and Anenā. O Mahārāja Parīkṣit, now hear about the dynasty of Kṣatravṛddha. Kṣatravṛddha’s son was Suhotra, who had three sons, named Kāśya, Kuśa and Gṛtsamada. From Gṛtsamada came Śunaka, and from him came Śaunaka, the great saint, the best of those conversant with the Ṛg Veda.

Śukadeva Gosvāmī pravil: Purūravā měl syna, který se jmenoval Āyu. Jeho mocnými syny byli Nahuṣa, Kṣatravṛddha, Rajī, Rābha a Anenā. Nyní slyš o Kṣatravṛddhově dynastii, ó Mahārāji Parīkṣite. Synem Kṣatravṛddhy byl Suhotra a jeho tři synové se jmenovali Kāśya, Kuśa a Gṛtsamada. Gṛtsamadovým synem byl Śunaka, jemuž se narodil velký světec Śaunaka, nejlepší ze znalců Ṛg Vedy.