Skip to main content

Text 29

Text 29

Devanagari

Devanagari

विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।
मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥

Text

Texto

viśvāmitrasya caivāsan
putrā eka-śataṁ nṛpa
madhyamas tu madhucchandā
madhucchandasa eva te
viśvāmitrasya caivāsan
putrā eka-śataṁ nṛpa
madhyamas tu madhucchandā
madhucchandasa eva te

Synonyms

Palabra por palabra

viśvāmitrasya — of Viśvāmitra; ca — also; eva — indeed; āsan — there were; putrāḥ — sons; eka-śatam — 101; nṛpa — O King Parīkṣit; madhyamaḥ — the middle one; tu — indeed; madhucchandāḥ — known as Madhucchandā; madhucchandasaḥ — named the Madhucchandās; eva — indeed; te — all of them.

viśvāmitrasya — de Viśvāmitra; ca — también; eva — en verdad; āsan — hubo; putrāḥ — hijos; eka-śatam — ciento uno; nṛpa — ¡oh, rey Parīkṣit!; madhyamaḥ — el mediano; tu — en verdad; madhucchandāḥ — llamado Madhucchandā; madhucchan-dasaḥ — llamados los Madhucchandās; eva — en verdad; te — todos ellos.

Translation

Traducción

O King Parīkṣit, Viśvāmitra had 101 sons, of whom the middle one was known as Madhucchandā. In relation to him, all the other sons were celebrated as the Madhucchandās.

¡Oh, rey Parīkṣit!, Viśvāmitra tuvo 101 hijos, de los cuales el mediano se llamó Madhucchandā. En relación con su nombre, todos los demás hijos fueron conocidos como los Madhucchandās.

Purport

Significado

In this connection, Śrīla Viśvanātha Cakravartī Ṭhākura quotes this statement from the Vedas: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyāyāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ. “Viśvāmitra had 101 sons. Fifty were older than Madhucchandā and fifty younger.”

Śrīla Viśvanātha Cakravartī Ṭhākura cita a este respecto las siguientes palabras de los Vedas: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyājāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ: «Viśvāmitra tuvo 101 hijos. Cincuenta eran mayores que Madhucchanda, y cincuenta eran menores».