Skip to main content

Text 29

Sloka 29

Devanagari

Dévanágarí

विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।
मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥

Text

Verš

viśvāmitrasya caivāsan
putrā eka-śataṁ nṛpa
madhyamas tu madhucchandā
madhucchandasa eva te
viśvāmitrasya caivāsan
putrā eka-śataṁ nṛpa
madhyamas tu madhucchandā
madhucchandasa eva te

Synonyms

Synonyma

viśvāmitrasya — of Viśvāmitra; ca — also; eva — indeed; āsan — there were; putrāḥ — sons; eka-śatam — 101; nṛpa — O King Parīkṣit; madhyamaḥ — the middle one; tu — indeed; madhucchandāḥ — known as Madhucchandā; madhucchandasaḥ — named the Madhucchandās; eva — indeed; te — all of them.

viśvāmitrasya — Viśvāmitry; ca — také; eva — jistě; āsan — byli; putrāḥ — synové; eka-śatam — 101; nṛpa — ó králi Parīkṣite; madhyamaḥ — prostřední; tu — vskutku; madhucchandāḥ — známý jako Madhucchandā; madhucchandasaḥ — zvaní Madhucchandové; eva — jistě; te — ti všichni.

Translation

Překlad

O King Parīkṣit, Viśvāmitra had 101 sons, of whom the middle one was known as Madhucchandā. In relation to him, all the other sons were celebrated as the Madhucchandās.

Ó králi Parīkṣite, Viśvāmitra měl 101 synů, z nichž prostřední se jmenoval Madhucchandā. Podle něho byli všichni ostatní synové nazýváni Madhucchandové.

Purport

Význam

In this connection, Śrīla Viśvanātha Cakravartī Ṭhākura quotes this statement from the Vedas: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyāyāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ. “Viśvāmitra had 101 sons. Fifty were older than Madhucchandā and fifty younger.”

Śrīla Viśvanātha Cakravartī Ṭhākura v této souvislosti uvádí následující výrok Véd: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyāyāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ. “Viśvāmitra měl 101 synů. Padesát jich bylo starších než Madhucchandā a padesát mladších.”