Skip to main content

Text 12

Text 12

Devanagari

Devanagari

याच्यमाना: कृपणया राममात्रातिदारुणा: ।
प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धव: ॥ १२ ॥

Text

Texto

yācyamānāḥ kṛpaṇayā
rāma-mātrātidāruṇāḥ
prasahya śira utkṛtya
ninyus te kṣatra-bandhavaḥ
yācyamānāḥ kṛpaṇayā
rāma-mātrātidāruṇāḥ
prasahya śira utkṛtya
ninyus te kṣatra-bandhavaḥ

Synonyms

Palabra por palabra

yācyamānāḥ — being begged for the life of her husband; kṛpaṇayā — by the poor unprotected woman; rāma-mātrā — by the mother of Lord Paraśurāma; ati-dāruṇāḥ — very cruel; prasahya — by force; śiraḥ — the head of Jamadagni; utkṛtya — having separated; ninyuḥ — took away; te — the sons of Kārtavīryārjuna; kṣatra-bandhavaḥ — not kṣatriyas, but the most abominable sons of kṣatriyas.

yācyamānāḥ — ante las súplicas por la vida de su esposo; kṛpaṇayā — por parte de la pobre mujer indefensa; rāma-mātrā — por la madre del Señor Paraśurāma; ati-dāruṇāḥ — muy crueles; prasahya — con violencia; śiraḥ — la cabeza de Jamadagni; utkṛtya — habiendo cortado; ninyuḥ — se llevaron; te — los hijos de Kārtavīryārjuna; kṣatra-bandhava — no kṣatriyas, sino los más abominables hijos de kṣatriyas.

Translation

Traducción

With pitiable prayers, Reṇukā, the mother of Paraśurāma and wife of Jamadagni, begged for the life of her husband. But the sons of Kārtavīryārjuna, being devoid of the qualities of kṣatriyas, were so cruel that despite her prayers they forcibly cut off his head and took it away.

Con palabras que inspiraban compasión, Reṇukā, la madre de Paraśurāma y esposa de Jamadagni, suplicó por la vida de su esposo. Pero los hijos de Kārtavīryārjuna, que carecían de cualidades kṣatriyas, eran tan crueles que, a pesar de sus súplicas, decapitaron a Jamadagni y se llevaron su cabeza.