Skip to main content

Text 37

Text 37

Devanagari

Devanagari

स्वकर्म तत्कृतं राम: पित्रे भ्रातृभ्य एव च ।
वर्णयामास तच्छ्रुत्वा जमदग्निरभाषत ॥ ३७ ॥

Text

Texto

sva-karma tat kṛtaṁ rāmaḥ
pitre bhrātṛbhya eva ca
varṇayām āsa tac chrutvā
jamadagnir abhāṣata
sva-karma tat kṛtaṁ rāmaḥ
pitre bhrātṛbhya eva ca
varṇayām āsa tac chrutvā
jamadagnir abhāṣata

Synonyms

Palabra por palabra

sva-karma — his own activities; tat — all those deeds; kṛtam — which had been performed; rāmaḥ — Paraśurāma; pitre — unto his father; bhrātṛbhyaḥ — unto his brothers; eva ca — as well as; varṇayām āsa — described; tat — that; śrutvā — after hearing; jamadagniḥ — the father of Paraśurāma; abhāṣata — said as follows.

sva-karma — sus propias actividades; tat — todos aquellos hechos; kṛtam — que habían sido realizados; rāmaḥ — Paraśurāma; pitre — a su padre; bhrātṛbhyaḥ — a sus hermanos; eva ca — así como; varṇayām āsa — contó; tat — eso; śrutvā — después de escuchar; jamadagniḥ — el padre de Paraśurāma; abhāṣata — dijo lo siguiente.

Translation

Traducción

Paraśurāma described to his father and brothers his activities in killing Kārtavīryārjuna. Upon hearing of these deeds, Jamadagni spoke to his son as follows.

Paraśurāma contó a su padre y a sus hermanos cómo había matado a Kārtavīryārjuna. Después de escuchar su relato, Jamadagni instruyó a su hijo con las siguientes palabras.