Skip to main content

Text 34

Sloka 34

Devanagari

Dévanágarí

पुन: स्वहस्तैरचलान् मृधेऽङ्‌घ्रिपा-
नुत्क्षिप्य वेगादभिधावतो युधि ।
भुजान् कुठारेण कठोरनेमिना
चिच्छेद राम: प्रसभं त्वहेरिव ॥ ३४ ॥

Text

Verš

punaḥ sva-hastair acalān mṛdhe ’ṅghripān
utkṣipya vegād abhidhāvato yudhi
bhujān kuṭhāreṇa kaṭhora-neminā
ciccheda rāmaḥ prasabhaṁ tv aher iva
punaḥ sva-hastair acalān mṛdhe ’ṅghripān
utkṣipya vegād abhidhāvato yudhi
bhujān kuṭhāreṇa kaṭhora-neminā
ciccheda rāmaḥ prasabhaṁ tv aher iva

Synonyms

Synonyma

punaḥ — again; sva-hastaiḥ — by his own hands; acalān — hills; mṛdhe — in the battlefield; aṅghripān — trees; utkṣipya — after uprooting; vegāt — with great force; abhidhāvataḥ — of he who was running very forcefully; yudhi — in the battlefield; bhujān — all the arms; kuṭhāreṇa — by his axe; kaṭhora-neminā — which was very sharp; ciccheda — cut to pieces; rāmaḥ — Lord Paraśurāma; prasabham — with great force; tu — but; aheḥ iva — just like the hoods of a serpent.

punaḥ — znovu; sva-hastaiḥ — svýma rukama; acalān — kopce; mṛdhe — na bojišti; aṅghripān — stromy; utkṣipya — poté, co vyvrátil; vegāt — velkou silou; abhidhāvataḥ — toho, kdo se nezadržitelně řítil; yudhi — na bojiště; bhujān — všechny paže; kuṭhāreṇa — svou sekyrou; kaṭhora-neminā — která byla velice ostrá; ciccheda — rozsekal; rāmaḥ — Pán Paraśurāma; prasabham — velkou silou; tu — ale; aheḥ iva — jako hlavu hada.

Translation

Překlad

When his arrows were cut to pieces, Kārtavīryārjuna uprooted many trees and hills with his own hands and again rushed strongly toward Lord Paraśurāma to kill him. But Paraśurāma then used his axe with great force to cut off Kārtavīryārjuna’s arms, just as one might lop off the hoods of a serpent.

Když byly jeho šípy rozbity na kusy, Kārtavīryārjuna vlastníma rukama vyvrátil mnoho stromů a kopců a znovu se nezadržitelně řítil na Pána Paraśurāmu, aby ho zabil. Tehdy však Paraśurāma s nesmírnou silou usekal svou sekyrou jeho paže, jako když se usekne hlava hadovi.