Skip to main content

Text 27

Text 27

Devanagari

Devanagari

अथ राजनि निर्याते राम आश्रम आगत: ।
श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहत: ॥ २७ ॥

Text

Texto

atha rājani niryāte
rāma āśrama āgataḥ
śrutvā tat tasya daurātmyaṁ
cukrodhāhir ivāhataḥ
atha rājani niryāte
rāma āśrama āgataḥ
śrutvā tat tasya daurātmyaṁ
cukrodhāhir ivāhataḥ

Synonyms

Palabra por palabra

atha — thereafter; rājani — when the King; niryāte — had gone away; rāmaḥ — Paraśurāma, the youngest son of Jamadagni; āśrame — in the cottage; āgataḥ — returned; śrutvā — when he heard; tat — that; tasya — of Kārtavīryārjuna; daurātmyam — nefarious act; cukrodha — became extremely angry; ahiḥ — a snake; iva — like; āhataḥ — trampled or injured.

atha — a continuación; rājani — cuando el rey; niryāte — se había marchado; rāmaḥ — Paraśurāma, el hijo menor de Jamadagni; āśrame — a la choza; āgataḥ — regresó; śrutvā — cuando supo; tat — esa; tasya — de Kārtavīryārjuna; daurātmyam — infamia; cukrodha — se irritó muchísimo; ahiḥ — una serpiente; iva — como; āhataḥ — pisoteada o herida.

Translation

Traducción

Thereafter, Kārtavīryārjuna having left with the kāmadhenu, Paraśurāma returned to the āśrama. When Paraśurāma, the youngest son of Jamadagni, heard about Kārtavīryārjuna’s nefarious deed, he became as angry as a trampled snake.

Paraśurāma, el hijo menor de Jamadagni, regresó al āśrama cuando ya Kārtavīryārjuna se había llevado la kāmadhenu. Al saber de la infamia cometida por Kārtavīryārjuna, Paraśurāma se irritó como una serpiente pisoteada.