Skip to main content

Texts 17-19

Texts 17-19

Devanagari

Devanagari

श्रीबादरायणिरुवाच
हैहयानामधिपतिरर्जुन: क्षत्रियर्षभ: ।
दत्तं नारायणांशांशमाराध्य परिकर्मभि: ॥ १७ ॥
बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु ।
अव्याहतेन्द्रियौज:श्रीतेजोवीर्ययशोबलम् ॥ १८ ॥
योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादय: ।
चचाराव्याहतगतिर्लोकेषु पवनो यथा ॥ १९ ॥

Text

Texto

śrī-bādarāyaṇir uvāca
haihayānām adhipatir
arjunaḥ kṣatriyarṣabhaḥ
dattaṁ nārāyaṇāṁśāṁśam
ārādhya parikarmabhiḥ
śrī-bādarāyaṇir uvāca
haihayānām adhipatir
arjunaḥ kṣatriyarṣabhaḥ
dattaṁ nārāyaṇāṁśāṁśam
ārādhya parikarmabhiḥ
bāhūn daśa-śataṁ lebhe
durdharṣatvam arātiṣu
avyāhatendriyaujaḥ śrī-
tejo-vīrya-yaśo-balam
bāhūn daśa-śataṁ lebhe
durdharṣatvam arātiṣu
avyāhatendriyaujaḥ śrī-
tejo-vīrya-yaśo-balam
yogeśvaratvam aiśvaryaṁ
guṇā yatrāṇimādayaḥ
cacārāvyāhata-gatir
lokeṣu pavano yathā
yogeśvaratvam aiśvaryaṁ
guṇā yatrāṇimādayaḥ
cacārāvyāhata-gatir
lokeṣu pavano yathā

Synonyms

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī replied; haihayānām adhipatiḥ — the King of the Haihayas; arjunaḥ — by the name Kārtavīryārjuna; kṣatriya-ṛṣabhaḥ — the best of the kṣatriyas; dattam — unto Dattātreya; nārāyaṇa-aṁśa-aṁśam — the plenary portion of the plenary portion of Nārāyaṇa; ārādhya — after worshiping; parikarmabhiḥ — by worship according to the regulative principles; bāhūn — arms; daśa-śatam — one thousand (ten times one hundred); lebhe — achieved; durdharṣatvam — the quality of being very difficult to conquer; arātiṣu — in the midst of enemies; avyāhata — undefeatable; indriya-ojaḥ — strength of the senses; śrī — beauty; tejaḥ — influence; vīrya — power; yaśaḥ — fame; balam — bodily strength; yoga-īśvaratvam — controlling power gained by the practice of mystic yoga; aiśvaryam — opulence; guṇāḥ — qualities; yatra — wherein; aṇimā-ādayaḥ — eight kinds of yogic perfection (aṇimā, laghimā, etc.); cacāra — he went; avyāhata-gatiḥ — whose progress was indefatigable; lokeṣu — all over the world or universe; pavanaḥ — the wind; yathā — like.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī contestó; haihayānām adhipatiḥ — el rey de los haihayas; arjunaḥ — de nombre Kārtavīryārjuna; kṣatriya-ṛṣabhaḥ — el mejor de los kṣatriyas; dattam — a Dattātreya; nārāyaṇa-aṁśa-aṁśam — la porción plenaria de la porción plenaria de Nārāyaṇa; ārādhya — después de adorar; parikarmabhiḥ — por adorar conforme a los principios regulativos; bāhūn — brazos; daśa-śatam — mil (diez veces cien); lebhe — obtuvo; durdharṣatvam — la cualidad de ser muy difícil de derrotar; arātiṣu — en medio de los enemigos; avyāhata — invencible; indriya-ojaḥ — fuerza sensorial; śrī — belleza; tejaḥ — influencia; vīrya — poder; yaśaḥ — fama; balam — fuerza física; yoga-īśvaratvam — capacidad de controlar lograda con la práctica del yoga místico; aiśvaryam — opulencia; guṇāḥ — cualidades; yatra — en que; aṇimā-ādayaḥ — ocho tipos de perfección yóguica (aṇimā, laghimā, etc.); cacāra — iba; avyāhata-gatiḥ — cuyo avance era imparable; lokeṣu — por todo el mundo o todo el universo; pavanaḥ — el viento; yathā — como.

Translation

Traducción

Śukadeva Gosvāmī said: The best of the kṣatriyas, Kārtavīryārjuna, the King of the Haihayas, received one thousand arms by worshiping Dattātreya, the plenary expansion of the Supreme Personality of Godhead, Nārāyaṇa. He also became undefeatable by enemies and received unobstructed sensory power, beauty, influence, strength, fame and the mystic power by which to achieve all the perfections of yoga, such as aṇimā and laghimā. Thus having become fully opulent, he roamed all over the universe without opposition, just like the wind.

Śukadeva Gosvāmī dijo: Kārtavīryārjuna, rey de los haihayas, era el mejor de los kṣatriyas. Como resultado de su adoración de Dattātreya, la expansión plenaria de la Suprema Personalidad de Dios, Nārāyaṇa, había recibido mil brazos. Además, era invencible para sus enemigos. El poder de sus sentidos no conocía obstáculos; estaba dotado de belleza, influencia, fuerza y fama, y poseía el poder místico que permite alcanzar todas las perfecciones del yoga, como aṇimā y laghimā. Así dotado de plena opulencia, recorría el universo libre como el viento, sin hallar oposición.