Skip to main content

Text 16

Text 16

Devanagari

Devanagari

श्रीराजोवाच
किं तदंहो भगवतो राजन्यैरजितात्मभि: ।
कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णश: ॥ १६ ॥

Text

Texto

śrī-rājovāca
kiṁ tad aṁho bhagavato
rājanyair ajitātmabhiḥ
kṛtaṁ yena kulaṁ naṣṭaṁ
kṣatriyāṇām abhīkṣṇaśaḥ
śrī-rājovāca
kiṁ tad aṁho bhagavato
rājanyair ajitātmabhiḥ
kṛtaṁ yena kulaṁ naṣṭaṁ
kṣatriyāṇām abhīkṣṇaśaḥ

Synonyms

Palabra por palabra

śrī-rājā uvāca — Mahārāja Parīkṣit inquired; kim — what; tat aṁhaḥ — that offense; bhagavataḥ — unto the Supreme Personality of Godhead; rājanyaiḥ — by the royal family; ajita-ātmabhiḥ — who could not control their senses and thus were degraded; kṛtam — which had been done; yena — by which; kulam — the dynasty; naṣṭam — was annihilated; kṣatriyāṇām — of the royal family; abhīkṣṇaśaḥ — again and again.

śrī-rājā uvāca — Mahārāja Parīkṣit preguntó; kim — qué; tat aṁhaḥ — esa ofensa; bhagavataḥ — a la Suprema Personalidad de Dios; rājanyaiḥ — por la familia real; ajita-ātmabhiḥ — que no podían controlar sus sentidos y se degradaron por ello; kṛtam — que había sido hecha; yena — por la cual; kulam — la dinastía; naṣṭam — fue exterminada; kṣatriyāṇām — de la familia real; abhīkṣṇaśaḥ — una y otra vez.

Translation

Traducción

King Parīkṣit inquired from Śukadeva Gosvāmī: What was the offense that the kṣatriyas who could not control their senses committed before Lord Paraśurāma, the incarnation of the Supreme Personality of Godhead, for which the Lord annihilated the kṣatriya dynasty again and again?

El rey Parīkṣit preguntó a Śukadeva Gosvāmī: Sin poder controlar los sentidos, los kṣatriyas cometieron una ofensa ante el Señor Paraśurāma, la encarnación de la Suprema Personalidad de Dios. ¿Cuál fue esa ofensa que llevó al Señor a exterminar las dinastías kṣatriyas una y otra vez?