Skip to main content

Text 33

Text 33

Devanagari

Devanagari

स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखी: ।
पञ्च प्रहृष्टवदन: प्राह सूक्तं पुरूरवा: ॥ ३३ ॥

Text

Texto

sa tāṁ vīkṣya kurukṣetre
sarasvatyāṁ ca tat-sakhīḥ
pañca prahṛṣṭa-vadanaḥ
prāha sūktaṁ purūravāḥ
sa tāṁ vīkṣya kurukṣetre
sarasvatyāṁ ca tat-sakhīḥ
pañca prahṛṣṭa-vadanaḥ
prāha sūktaṁ purūravāḥ

Synonyms

Palabra por palabra

saḥ — he, Purūravā; tām — Urvaśī; vīkṣya — observing; kurukṣetre — at the place known as Kurukṣetra; sarasvatyām — on the bank of the Sarasvatī; ca — also; tat-sakhīḥ — her companions; pañca — five; prahṛṣṭa-vadanaḥ — being very happy and smiling; prāha — said; sūktam — sweet words; purūravāḥ — King Purūravā.

saḥ — él, Purūravā; tāṁ — a Urvaśī; vīkṣya — observar; kurukṣetre — en Kurukṣetra; sarasvatyām — a orillas del Sarasvatī; ca — también; tat-sakhīḥ — sus compañeras; pañca — cinco; prahṛṣṭa-vadanaḥ — muy feliz y sonriente; prāha — dijo; sūktam — dulces palabras; purūravāḥ — el rey Purūravā.

Translation

Traducción

Once during his travels all over the world, Purūravā saw Urvaśī, accompanied by five companions, on the bank of the Sarasvatī at Kurukṣetra. With jubilation in his face, he then spoke to her in sweet words as follows.

En uno de sus viajes por el mundo, Purūravā vio a Urvaśī, acompañada de cinco amigas, a orillas del río Sarasvatī, en Kurukṣetra. Con el rostro lleno de júbilo, se dirigió a ella con dulces palabras.