Skip to main content

Text 33

Sloka 33

Devanagari

Dévanágarí

स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखी: ।
पञ्च प्रहृष्टवदन: प्राह सूक्तं पुरूरवा: ॥ ३३ ॥

Text

Verš

sa tāṁ vīkṣya kurukṣetre
sarasvatyāṁ ca tat-sakhīḥ
pañca prahṛṣṭa-vadanaḥ
prāha sūktaṁ purūravāḥ
sa tāṁ vīkṣya kurukṣetre
sarasvatyāṁ ca tat-sakhīḥ
pañca prahṛṣṭa-vadanaḥ
prāha sūktaṁ purūravāḥ

Synonyms

Synonyma

saḥ — he, Purūravā; tām — Urvaśī; vīkṣya — observing; kurukṣetre — at the place known as Kurukṣetra; sarasvatyām — on the bank of the Sarasvatī; ca — also; tat-sakhīḥ — her companions; pañca — five; prahṛṣṭa-vadanaḥ — being very happy and smiling; prāha — said; sūktam — sweet words; purūravāḥ — King Purūravā.

saḥ — on, Purūravā; tām — Urvaśī; vīkṣya — spatřil; kurukṣetre — na místě zvaném Kurukṣetra; sarasvatyām — na břehu Sarasvatī; ca — rovněž; tat-sakhīḥ — jejích společnic; pañca — pět; prahṛṣṭa-vadanaḥ — velice šťastný a s úsměvem na tváři; prāha — pronesl; sūktam — sladká slova; purūravāḥ — král Purūravā.

Translation

Překlad

Once during his travels all over the world, Purūravā saw Urvaśī, accompanied by five companions, on the bank of the Sarasvatī at Kurukṣetra. With jubilation in his face, he then spoke to her in sweet words as follows.

Jednou při svém putování po celém světě uviděl Purūravā Urvaśī v doprovodu pěti společnic na břehu řeky Sarasvatī na Kurukṣetře. S radostí ve tváři k ní promluvil sladkými slovy.