Skip to main content

Text 26

Text 26

Devanagari

Devanagari

शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्तत: ।
बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥

Text

Texto

śunakas tat-suto jajñe
vītahavyo dhṛtis tataḥ
bahulāśvo dhṛtes tasya
kṛtir asya mahāvaśī
śunakas tat-suto jajñe
vītahavyo dhṛtis tataḥ
bahulāśvo dhṛtes tasya
kṛtir asya mahāvaśī

Synonyms

Palabra por palabra

śunakaḥ — Śunaka; tat-sutaḥ — the son of Ṛta; jajñe — was born; vītahavyaḥ — Vītahavya; dhṛtiḥ — Dhṛti; tataḥ — the son of Vītahavya; bahulāśvaḥ — Bahulāśva; dhṛteḥ — from Dhṛti; tasya — his son; kṛtiḥ — Kṛti; asya — of Kṛti; mahāvaśī — there was a son named Mahāvaśī.

śunakaḥ — Śunaka; tat-sutaḥ — el hijo de Ṛta; jajñe — nació; vītahavyaḥ — Vītahavya; dhṛtiḥ — Dhṛti; tataḥ — el hijo de Vītahavya; bahulāśvaḥ — Bahulāśva; dhṛteḥ — de Dhṛti; tasya — su hijo; kṛtiḥ — Kṛti; asya — de Kṛti; mahāvaśī — nació un hijo llamado Mahāvaśī.

Translation

Traducción

The son of Ṛta was Śunaka, the son of Śunaka was Vītahavya, the son of Vītahavya was Dhṛti, and the son of Dhṛti was Bahulāśva. The son of Bahulāśva was Kṛti, and his son was Mahāvaśī.

El hijo de Ṛta fue Śunaka, el hijo de Śunaka fue Vītahavya, el hijo de Vītahavya fue Dhṛti, y el hijo de Dhṛti fue Bahulāśva. El hijo de Bahulāśva fue Kṛti, cuyo hijo fue Mahāvaśī.