Skip to main content

Text 16

Text 16

Devanagari

Devanagari

मरो: प्रतीपकस्तस्माज्जात: कृतरथो यत: ।
देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृति: ॥ १६ ॥

Text

Texto

maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ
maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ

Synonyms

Palabra por palabra

maroḥ — of Maru; pratīpakaḥ — a son named Pratīpaka; tasmāt — from Pratīpaka; jātaḥ — was born; kṛtarathaḥ — a son named Kṛtaratha; yataḥ — and from Kṛtaratha; devamīḍhaḥ — Devamīḍha; tasya — of Devamīḍha; putraḥ — a son; viśrutaḥ — Viśruta; atha — from him; mahādhṛtiḥ — a son named Mahādhṛti.

maroḥ — de Maru; pratīpakaḥ — un hijo llamado Pratīpaka; tasmāt — de Pratīpaka; jātaḥ — nació; kṛtarathaḥ — un hijo llamado Kṛtaratha; yataḥ — y de Kṛtaratha; devamīḍhaḥ — Devamīḍha; tasya — de Devamīḍha; putraḥ — un hijo; viśrutaḥ — Viśruta; atha — de él; mahādhṛtiḥ — un hijo llamado Mahādhṛti.

Translation

Traducción

The son of Maru was Pratīpaka, and the son of Pratīpaka was Kṛtaratha. From Kṛtaratha came Devamīḍha; from Devamīḍha, Viśruta; and from Viśruta, Mahādhṛti.

El hijo de Maru fue Pratīpaka, y el hijo de Pratīpaka fue Kṛtaratha. De Kṛtaratha nació Devamīḍha; de Devamīḍha, Viśruta; y de Viśruta, Mahādhṛti.