Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् ।
आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भो: ॥ १ ॥

Text

Texto

śrī-śuka uvāca
nimir ikṣvāku-tanayo
vasiṣṭham avṛtartvijam
ārabhya satraṁ so ’py āha
śakreṇa prāg vṛto ’smi bhoḥ
śrī-śuka uvāca
nimir ikṣvāku-tanayo
vasiṣṭham avṛtartvijam
ārabhya satraṁ so ’py āha
śakreṇa prāg vṛto ’smi bhoḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; nimiḥ — King Nimi; ikṣvāku-tanayaḥ — the son of Mahārāja Ikṣvāku; vasiṣṭham — the great sage Vasiṣṭha; avṛta — appointed; ṛtvijam — the chief priest of the sacrifice; ārabhya — beginning; satram — the sacrifice; saḥ — he, Vasiṣṭha; api — also; āha — said; śakreṇa — by Lord Indra; prāk — before; vṛtaḥ asmi — I was appointed; bhoḥ — O Mahārāja Nimi.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; nimiḥ — el rey Nimi; ikṣvāku-tanayaḥ — el hijo de Mahārāja Ikṣvāku; vasiṣṭham — al gran sabio Vasiṣṭha; avṛta — designó; ṛtvijam — sumo sacerdote en el sacrificio; ārabhya — comenzar; satram — el sacrificio; saḥ — él, Vasiṣṭha; api — también; āha — dijo; śakreṇa — por el Señor Indra; prāk — antes; vṛtaḥ asmi — fui designado; bhoḥ — ¡oh, Mahārāja Nimi!

Translation

Traducción

Śrīla Śukadeva Gosvāmī said: After beginning sacrifices, Mahārāja Nimi, the son of Ikṣvāku, requested the great sage Vasiṣṭha to take the post of chief priest. At that time, Vasiṣṭha replied, “My dear Mahārāja Nimi, I have already accepted the same post in a sacrifice begun by Lord Indra.”

Śrīla Śukadeva Gosvāmī dijo: Tras dar comienzo a una celebración de sacrificios, Mahārāja Nimi, el hijo de Ikṣvāku, pidió al gran sabio Vasiṣṭha que aceptase la labor de sumo sacerdote. Vasiṣṭha, entonces, le contestó: «Mi querido Mahārāja Nimi, ya he aceptado ese mismo encargo en un sacrificio que celebra el Señor Indra».